This page has not been fully proofread.

तिलकम खरीसंग्रहः ।
 
वयवकान्तेः, अखिलवेदोक्तविधिविदा वेधसेवापरेण स्वयं पुरोधसा
 
निर्वर्तितानप्राशनादिसकलसंस्कारस्य
 
प्रकटितसंभ्रमाभिरन्तः पुरि-
काभिराहूयाहूय गाढमालिष्यमाणस्य, स्थानस्थानागोपतमहाप्रभा-
वानेकमणिभिः प्रधानभूषणैः प्रसाधितललित
सर्वाङ्गस्यै धृतायुधा
न्तर्वशिकत्रातसतसानुगम्यमानमार्गस्य, स्वभावरम्येषु मणिकुट्टिमेषु
क्रीडाशैलकटकेषु नन्दनवनप्रासादकेषु कृत्रिमापगापुलिनेषु
कपोलदोलायमान कमनीयका कपक्षैः क्षितिपालदारकै: सह क्रीडासु-
खमनेक प्रकारसनुभवतो निरङ्कुशप्रचारस्य पथ्च वर्षाणि तस्या-
न्तः पुरेऽतिश्चक्रमुः ॥
 
4
 
अवतीर्णे च षष्ठे, किंचिदुपजातदेहसौष्ठवस्य, व्यक्तवर्णव-
ज्वनप्रवृत्तेः, विनयारोपणाय राजा राजकुलाभ्यन्तर एव कारितान-
बथविद्यागृह सम्यगावेशितगुरुकुलानामवगताखिलशास्त्रमर्मनिर्म-
लोक्तियुक्तीनामानायलब्धजन्मनाम सन्मार्गगति निसर्गविद्विषां वि
द्यागुरूणामहरह: संग्रहमकरोत् । उपनिन्ये च तेभ्यः शोभन-
दिनमुहूर्ते निर्तितसमस्तेतिकर्तव्यः प्रत्युरसमामुक्तमुक्ताकलापम,
अवदातवेषतया सविशेषदर्शितादरमभ्युत्थितायाः पुर: सरस्वत्याः
सितांशुधवलया शरीरच्छाययेव छुरितमात्मजम् । अवनिपति-
पूजाविशेषवर्धितप्रीतयश्च ते तन्निर्विशेषदर्शिनः प्रेमपुरःसरमशेषा-
ण्यपि शास्त्राणि तस्मै क्रमेणोपादिक्षन् ॥
 
9
 
५९
 
कुमारोऽपि सतताभियुक्ततया गुरूणाम् कुशाप्रीयतया
निजबुद्धे:, अल्पेनैव कालेन तेषामभ्यन्तरोऽभवत् । अमुक्ताभि-
योगश्च दशभिरब्दैश्चतुर्दशापि विद्यास्थानानि सह सर्वाभिरुपवि
 
प्रत्युरसं वक्षसि । 'प्रतेरुरसः
 
इति समासान्तः ।