This page has not been fully proofread.

तिलकम खरीसंग्रहः ।
 
५५
 
सशेखरां स्वकरेण तां चकार ॥
 
दृष्ट्वा च विरतानमेषया दृष्टया सुचिरम्, अतिचारुणा तेन
वेषग्रहणेन तैश्च तत्कालमाविर्भूतैः प्रियप्रेमातिशयजन्मभिः स्मर-
विकारैर्द्विगुणतररम्यदर्शनां सुदृढमालय शयनीयमनयत । तत्रैव
च तया सह सुष्वाप ॥
 
स्वल्पावशेषायां च क्षपायाम्, अधोमुखविषाणकोटिनोर्ध्वच
रणेन लाञ्छनमृगेण विधृतमूलाग्र भागव्यत्ययै व्रजत्यस्तमस्ताचल-
चकोरकामिनीमन्दमन्दाचान्तविच्छायविरसचद्रिके चन्द्रमसि, प्र-
तिवेलमुन्नतानतशिखेषु तत्क्षणमुदयमानमरुणमिव वातायनान्तरे-
णावलोकयत्सु निजप्रभा पहारंभी तेषु वासभवनप्रदीपेषु, राजा
राजतगिरिशिखरमधिरूढाया : श्वेतवसनस्रग्विलेपनालंकारकमनीय-
मूर्तेर्मदिरावत्याः शैलराजदुहितुरिव हेरम्बमम्बर दवतीर्य पुरःस्थितं
कुचकुम्भविन्यस्तविकटपुष्करेण करेणाकृष्याकृष्य स्तन्यमापिबन्तं
स्वप्ने सुरेन्द्रवाहनं वारणमपश्यत् ॥
 
उपशान्तनिद्रश्च मङ्गलतूर्यनिर्घोषेण सप्रहर्षमुत्थाय प्रथमत-
रमुत्थिताया: 'देवि, संपन्नास्ते गुरुजनाशिषः । प्रसन्ना समास-
न्न एव देवी राजलक्ष्मीः । भविष्यत्यशेषभूभृचक्रचूडारत्नमचिरेणैव
सूनुः ।' इत्युदीर्य प्रकटितादरो मदिरावत्याः स्वप्नमाचचक्षे । सापि
बद्धावधाना सविस्मयब्रीडमवनतेन शिरसा तमश्रौषीत् ॥
 
आनन्दभरविजृम्भमाणोहामपुलकोपचितसर्वावयवा च प्र
तिपन्नेव सद्यो गर्भेण द्विगुणमुपजातशोभा तत्क्षणमजायत । स्थित्वा
च किंचित्कालं प्रस्थिते राशि, निर्गत्य रतिगृहाग्रथाक्रियमाणमुचि-