This page has been fully proofread twice.

करे गृहीत्वा तत्र मणिवेदिकापृष्ठवर्तिनि हेमविष्टरे न्यवेशयत् । उपविष्टश्च दक्षिणं पार्श्वमाश्रित्य तस्याः, क्रमेणैताभि:भिः सकललौकिकाचारकुशलाभिर्वारवनिताभिः प्रयुक्तमवतरणमङ्गलमन्वभवत् ॥
 
अथ पुरोहितपुरःसरेषु विहितसायंतनस्वस्त्ययनकर्मस्वपक्रान्तेषु, प्रस्थितेषु यथास्वमधिकारसदनानि सौविदल्लेषु, प्रारब्धपरिहासपेशलकथासु स्थित्या मुहूर्तमपसृतासु सव्याजं प्रियसहचरीषु, प्रकटिताङ्गरागशुक्तिषु प्रमृष्टमणिदर्पणासु समुत्सर्पितविलासदीपवर्तिषु संनिधापितकुसुमपटवासताम्बूलरत्नालंकारपटलकासु निर्यातासु शुद्धान्तशय्यापालिकासु, विविक्ततामुपगते द्वारकपाटसंघटनविसर्पदगरुघनसारधूपोद्गारसौरभे दासभवने, भूमिपालस्तिर्यगावलितकण्ठकाण्डेन वदनपुण्डरीकेणे प्रत्यवयवं विलोक्य, स्पृष्ट्वा च करतलेन मन्दमन्दमानन्दनिर्यत्पुलककलिकाकोरकितानि मदिरावतीगात्राणि किंचिदाकुञ्चितेक्षणः सकृपः खिन्नाक्षरोद्गारं शनैव्याजहार -- 'देवि, दृढमायासितासि । मयैव गाढकृतनिश्चयेन त्वदर्थसिद्ध्यर्थमध्यवसिते देवतासमाराधनविधौ किमिति निष्कारणमियन्ति वासराणि प्रकृतिकर्कशजनोचितैर्व्रतकर्मभिः कदर्थितोऽयं सततसुखोचितस्त्वयात्मा । किमर्थमेषा मदङ्कशय्याशयनलालिता ललिताङ्गि, शायिता निरावरणासु स्थण्डिलस्थलीषु स्थलारविन्दकेसरसरससुकुमारा काययष्टिः । अहो ते बालिशत्वम् । अहो अनालोचकत्वम् । अहो यदृच्छाकारिता ।' इत्यभिधाय सत्वराकृष्टसंनिकृष्टविलासोपकरणपटलकः सविलेपनां सालंकारां सतिलकां सावतंसां
 
[commentary]
 
अथेति । पटवासः सुगन्धचूर्णम् । पटलकं परिमण्डलः पात्रविशेषः ।