This page has been fully proofread once and needs a second look.

तिलकम खरीसंग्रहः ।
 
करे गृहीत्वा तत्र मणिवेदिकापृष्ठवर्तिनि हेमविष्टरे न्यवेशयत् ।
उपविष्टश्च दक्षिणं पार्श्वमाश्रित्य तस्याः, क्रमेणैताभि: सकललौकि-
काचारकुशलाभिर्वारवनिताभिः प्रयुक्तमवतरणमङ्गलमन्वभवत् ॥
 
५४
 

 
अथ पुरोहितपुरःसंरेषु विहितसायंतनस्वस्त्ययनकर्मस्वप -
क्रान्तेषु, प्रस्थितेषु यथास्वमधिकारसदनानि सौविदल्लेषु, प्रारब्धप-
रिहासपेशलकथासु स्थित्या मुहूर्तमपसृतासु सव्याजं प्रियसहच-
रीषु, प्रकटिताङ्गर गुरागशुक्तिषु प्रमृष्टमणिदर्पणासु समुत्सर्पितविलास-
#
दीपवर्तिषु संनिधारित पितकुसुमपटवा सताम्बूलरत्नालंकारपटलकासु नि-
र्यातासु शुद्धान्तशय्यापालिकासु, विविक्ततामुपगते द्वारकपाटसंघट-
नविसर्पदगरुघनसारधूपोद्गारसौरभे दासभवने, भूमिपालस्तिर्यगाव-
लितकण्ठकाण्डेन वदनपुण्डरीकेणे प्रत्यवयवं विलोक्य, स्पृष्ट्वा च कर-
तलेन मन्दमन्दमानन्दनिर्यत्पुलक कलिकाकोरकितानि मदिरावतीगा-
त्राणि किंचिदाकुञ्चितेभ्रूक्षणः सकृपः खिन्नाश्क्षरोद्द्वागारं शनैव्याजहार ---
'देवि, दृढमायासितासि । मयैव गाढकृतनिश्चयेन त्वदर्थसिद्धय-
ध्यर्थमध्यवसिते देवतासमाराधनविधौ किमिति निष्कारणमियन्ति
वासराणि प्रकृतिकर्कशजनोचितेंतैर्व्रतकर्मभिः कदर्थितोऽयं सततसु-
खोचितस्त्वयात्मा । किमर्थमेषा मदङ्कशय्याशयनलालिता ललि-
ताङ्गि, शायिता निरावरणासु स्थण्डिलस्थलीषु स्थलारविन्दकेसर-
सरससुकुमारा काययष्टिः । अहो ते बालिशत्वम् । अहो अनालोचक-
त्वम् । अहो यदृच्छाकारिता ।' इत्यभिधाय सत्वराष्ट्रसंनिकृष्ट-
संनिकृष्टविलासोपकरणपटलक:कः सविलेपनां सालंकारां सतिलकां सावतंसां
 
6
 

 
[commentary]
 
अथेति । पटवासः सुगन्धचूर्णम् । पटलकं परिमण्डलः पात्रविशेषः ।