This page has been fully proofread twice.

लोकः स्तोकशुचिसमाचारपरिचारकपरिवृतः सर्वतः कृतालोकेन पुरतः प्रसर्पता गतिरभसदोलायमानकज्जलस्निग्धनीलशिखाकलापेन दीपिकानिवहेन वेत्रधारिसमूहेन च समकालमावेद्यमानवर्त्मा शुद्धान्तमगच्छत् ॥
 
तत्र चाविरलविप्रकीर्णपुष्पबलिशबलितातिमसृणमणिकुट्टिमे सुकल्पितास्तरणतल्पतलोपशोभिनि शय्याशिरोभागनिहितधौतकलधौतनिद्राकलशे विशालवेश्मनि कृतावस्थानाम्, व्रतचरणेन भर्तुरदर्शनेन च प्रकामकर्शितशरीराम्, उज्झितालंकारामप्यकृत्रिमेण कान्तिसुकुमारतादिगुणपरिगृहीतेनाङ्गमाधुर्येण सुकविवाचमिव सहृदयानां हृदयमावर्जयन्तीम्, राकारजनिमिव ज्योत्स्नावदातनिर्मलाम्बरधारिणीम्, शाक्रावतारगमने सबहुमानेन वैमानिकदर्शने सविस्मयेन राजलक्ष्मीनर्मभाषितश्रवणे सहासोल्लासेन, भाविखेचरचक्रसाम्राज्यसुतवरप्राप्त्यवसरे समारूढपरमानन्दनिष्पन्देन मनसा पार्श्ववर्तिपरिजननिवेद्यमानं पत्युरतिक्रान्तयामिनीवृत्तान्तमाकर्णयन्तीम्, अनतिदूरवर्तिनीभिः संनिधापितसितकुसुमदामदूर्वाक्षतदधिलवाभिरमलकाञ्चनस्थालविनिहितोच्छिखज्वलत्पिष्टमय- -मङ्गलप्रदीपाभिः प्रत्यग्रविरचितचतुष्कचारुणि मणिवितर्दिकापृष्ठपीठे प्रतिष्ठापितविततहेमपट्टाभिर्मुहुर्मुहुर्द्वारदेशप्रहितलोचनाभिः प्रतिपालयन्तीभिः क्षोणीपालागमनमतिरुचिरवेषाभिरन्तःपुरविलासिनीभिः परिवृतां मदिरावतीमद्राक्षीत् ॥
 
दृष्ट्वा च दूरविकसितस्मितार्द्रदृष्टिस्तां ससंभ्रमकृताभ्युत्थानां
 
[commentary]
 
तत्र चेति । कान्तिसुकुमारतामाधुर्याणि काव्यगुणाश्च । काव्यपक्षे अङ्गं शब्दार्थौ । अम्बरं वस्त्रं आकाशश्च । चतुष्कं चतुःस्तम्भो मण्डपः ।