This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
५३.
 
लोक:कः स्तोकशुचिसमाचारपरिचारकपरिवृतः सर्वतः कृतालोकेन
पुरतः प्रसर्पता गतिरभसदोलायमानकज्जलस्निग्धनीलशिखाकलापेन
दीपिकानिवहेन वेत्रकाधारिसमूहेन च समकालमावेद्यमानवर्त्मा शुद्धा-

 
न्तमगच्छत् ॥
 

 
तत्र चाविरलविप्रकीर्णपुष्पबलिशबलिसातातिमसृणमणिकुट्टिमे
सुकल्पितास्तरणतल्पतलोपशोभिनि शय्याशिरोभागनिहितधौतकल-
धौतनिद्रा कलशे विशालवेश्मनि कृतावस्थानाम्, व्रतचरणेन भर्तु-
रदर्शनेन च प्रकामकाकर्शितशरीराम्, उज्झितालंकारामप्यकृत्रिमेण
कान्तिसुकुमारतादिगुणपरिगृहीतेनाङ्गमाधुर्येण सुकविवाचमिव सह-
हृदयानां हृदयमावर्जयन्तीम्, राकारजनिमिव ज्योत्स्नावदातनिर्मला-
म्बरधारिणीम्, शाक्रावतारगमने सबहुमानेन वैमानिकदर्शने सवि-
स्मयेन राजलक्ष्मीनर्मभाषितश्रवणे सहा सोल्लासेन, भाविखेचरचक्र-
साम्राज्य सुंसुतवरप्राप्त्यवसरे समारूढपरमानन्दनिष्पन्देन मनसा पार्श्व-
वर्तिपरिजननिवेद्यमानं पत्युरतिक्रान्तयामिनीवृत्तान्तमाकर्णयन्तीम्,
अनतिदूरवर्तिनीभिः संनिधापित सित कुसुमदामदूर्वाक्षतदधिलवाभिर-
मलकाञ्चनस्थालविनिहितोच्छिखज्वलत्पिष्टमय- -मङ्गलप्रदीपाभिः प्रत्य
प्
ग्रविरचितचतुष्कचा रुणि मणिवितर्दिकापृष्ठपीठे प्रतिष्ठापितविततहे-
मपट्टाभिर्मुहुर्मुहुर्द्वारदेशप्रहितलोचनाभिः प्रतिपालयन्तीभिः श्रोक्षोणी-
पालागमनमतिरुचिरवेषाभिरन्तः पुरविलासिनीभिः परिवृतां मदिरा-
वतीमद्राक्षीत् ॥
 

 
दृष्ट्वा च दूरविकसितस्मितार्द्रदृष्टिस्तां ससंभ्रमकृताभ्युत्थानां
 

 
[commentary]
 
तत्र चेति । कान्तिसुकुमारतामाधुर्याणि काव्यगुणाश्च । काव्यपक्षे अङ्गं
शब्दार्थोंथौ । अम्बरं वस्त्रं आकाशश्च । चतुष्कं चतुःस्तम्भो मण्डपः ।