This page has been fully proofread twice.

वाचालानि गृहोन्मुखापणिकसंवृतपण्यासु विपणिवीथीषु प्रत्यापणद्वारमघटन्त कालायसतालकानि ॥
 
क्रमेण च कठोरतां प्रपन्ने दिवसतारुण्ये, किंचिदुपरतपौरकोलाहलायां नगर्याम्, वन्दिताचार्यचरणशिष्यगणसंव्रियमाणनिजनिजपुस्तकासु क्षणमात्रप्रवृत्तयदृच्छालाभरमणीयासूत्तिष्ठन्तीषु विद्यामठव्याख्यानमण्डलीषु, अनुचरगृहीततैलामलककङ्कतेषु प्रस्थितेषु स्नानाय सरयूतटानि तिलदर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु श्रोत्रियेषु, गृहाभिमुखतरुशाखासीनवायसकुलावलोकितबलिषु हूयमानेषु वैश्वदेवानलेषु, अध्ययनमुखरेष्वितस्ततो भ्रमत्सु गृहपतिभवनवनखण्डभ्रमरेषु भिक्षाचरेषु, प्रवातपट्टशालावलम्बितपञ्जरे पाकपिञ्जराणि कबलयति तरुफलानि संवृतालापे शुकशारिकाकलापे, भूमिपतिरवलोकिताभिमतनगरीप्रदेशः, सप्रामासादितावसरैः श्रवणमूलमागत्य मध्याह्नकृत्याय प्रवर्तितो मागधश्लोकैरधिकृतैश्च राजलोकैः, प्रववृते शनैः शनैः स्वनिवासमागन्तुम् ॥
 
अवहिताधोरणचालितवारणश्चोर्ध्वीकृत्य विधृतेन तत्कालमाक्रान्तचूडामणिं दिवसमणिमदृष्टपूर्वमाराद्द्रष्टुमागतेन पौर्णमासीहिमगभस्तिनेव निवारितललाटंतपातपो धवलशिलातपत्रेण, प्रथममेव सत्वरप्रविष्टैरितस्ततः प्रहितदृष्टिभिर्द्वारपालैर्निरीक्षिताशेषकक्षान्तरमन्तरिक्षोल्लेखिभिरनेकशतसंख्यैः सितप्रासादैः सर्वतः समाकुलं राजकुलमाससाद ॥
 
द्वारदेशे च तस्य विधृतवाहनस्तिमितमावासगमनाय तिर्य-
 
[commentary]
 
पाशकः दारुमयी शृङ्खला । 'द्वारयन्त्रं तु तालकम्' इति हेमचन्द्रः ।