This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
वाचालानि गृहोन्मुखापणिक संवृतपण्यासु विपणिवीथीषु प्रत्यापणद्वा-
रमघटन्त कालायसतालकानि ॥
 
५०
 
क्रमेण च कठोरतां प्रपन्ने दिवसतारुण्ये, किंचिदुपरतपौर-
कोलाहलायां नगर्याम्, वन्दिताचार्यचरणशिष्य गणसंत्रियमाणनिज-
निजपुस्तकासु क्षणमात्रप्रवृत्तयदृच्छाला भरमणीया सूत्तिष्ठन्तीषु वि-
द्यामठव्याख्यानमण्डलीषु, अनुचरगृहीततैलामलककङ्कतेषु प्रस्थितेषु
स्नानाय सरयूतटानि तिलदर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु श्रोत्रि-
येषु, गृहाभिमुखत रुशाखासीनवा यसकुलावलोकितबलिषु हूयमानेषु
वैश्वदेवानलेषु अध्ययनमुखरेष्वितस्ततो भ्रमत्सु गृहपतिभवनवन-
खण्ड भ्रम रेषु भिक्षाचरेषु, प्रवातपट्टशालावलम्बितपञ्जरे पाकपि-
ञ्जराणि कबलयति तरुफलानि संवृतालापे शुकशारिकाकलापे,
भूमिपतिरवलोकिताभिमतनगरीप्रदेशः, सप्रासादितावसरैः श्रवण-
मूलमागत्य मध्याह्नकृत्याय प्रवर्तितो मागधोकैरधिकृतैश्च राज-
लोकै:, प्रववृते शनैः शनैः स्वनिवासमागन्तुम् ॥
 
-
 
2
 
अवहिताधोरणचालितवारणश्चोर्ध्वंकृत्य विधृतेन तत्काल-
माक्रान्तचूडामणिं दिवसमणिमदृष्टपूर्वमाराद्रष्टुमागतेन पौर्णमासीहि-
मगभस्तिनेव निवारितललाटंतपातपो धवलशिलातपत्रेण, प्रथममेव
सत्वरप्रविष्टेरितस्ततः प्रहितदृष्टिभिर्द्वारपालैर्निरीक्षित शेषकक्षान्तर-
मन्तरिक्षोल्लेखिभिरनेक शतसंख्यैः सितप्रासादैः सर्वतः समाकुलं
राजकुलमाससाद ॥
 
द्वारदेशे च तस्य विधृतवाहनास्तिमितमावासगमनाय तिर्य-
पाशक: दारुमयी शृङ्खला द्वारयन्त्रं तु तालकम्' इति हेमचन्द्रः ।