This page has been fully proofread twice.

नेकरागवस्त्रध्वजप्रभाविस्तारितापूर्वसंध्यामयोभ्ध्यां पुरीं पश्यतः, क्वचिददर्शनादुन्मनीभूतमानसं मान्यमृषिजनं गत्वा तदाश्रमेषु दर्शनेनानन्दयतः, क्वचिद्दर्शनपथावतीर्णेषु शीर्णदेवतायनेषु कर्मारम्भाय सपदि संपादितपूजासत्कारान्सूत्रधारान्व्यापारयतः, क्वचिदासन्नसेवकनिवेदितदानविच्छेदासु दानशालासु दीनानाथपथिकसार्थस्य
सविशेषमन्नपानशयनौषधादिदानमधिकृतैः प्रवर्तयतः, मार्गघटितं च सूक्तवादिनं दरिद्रयाचकसार्थमर्थसंभारेण भूरिणा कृतार्थीकुर्वतः, तीव्रतिग्मांशुकरनिपातोपतापितः स्वदुःखमाचिख्यासुरिव प्रत्याससाद मध्याह्नसमयः ॥
 
क्षितिपालशिथिलितकरग्रहाः स्वेदनिःश्वासानिव समुत्स्रष्टुमुष्णान्नभस्वतः स्वैरस्वैरमारेभिरे ककुभः । तरुमूलदृश्यमानश्यामपरिमण्डलच्छायावलया बलवदातपदाहविच्छेदाय देहनिहितार्द्रपद्मिनीदला इवालक्ष्यन्त नगरोपान्तवनभुवः । पर्याकुलितपर्यन्तगृहनिवासिगणिकाजनाः सवेदनाः सुरगृहाङ्गणेषु सुखविश्रान्तदेवलकवदनवातनिर्भराध्मातकुक्षिविवराः शृङ्खलाधूतवेलाशङ्खाः प्रभिन्नशङ्खक्षरन्मदासारसिक्तराजपथाः प्रतस्थिरे जलावगाहाय सरयूमग्रतः प्रहतपटुमृदङ्गपटहाः पट्टहस्तिनः । कपाटदारुपाशकनिर्दयास्फालन-
 
[commentary]
 
सूत्रधाराः शिल्पिनः । करः किरणः, राजग्राह्यभागश्च ।
 
क्षितीति । करग्रहः विवाहः, बलिप्ग्रहणं च । पर्यन्तगृहं देवालयसमीपवर्ति गृहम् । देवलकः देवपूजकः । वेदनापनोदनाय मान्त्रिकैर्देवलकैः फूत्कारो मुखे क्रियत इत्याचारः । शृङ्खलाभ्यः लम्बमानाभ्यः शृङ्खलाभ्यो विधूताः आकृष्य विक्षिप्ताः वेलाशङ्काः ध्वनिभिस्तत्तत्कालसूचकाः शङ्खाः यैस्ते तथोक्ताः । शङ्खः कर्णसमीपास्थि । स्फुटितान्नाडीचक्रादस्थितो वा मदः प्रवहतीनि गजशास्त्रम् । निर्णयसागरमुद्रितपुस्तके अत्र विद्यमाना दुःसहा अशुद्धयो यथामति वारिताः । दारु-