This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
नेकरागवस्त्र ध्वजप्रभाविस्तारितापूर्वसंध्या मयोभ्यां पुरीं पश्यतः, क-
चिददर्शना हुन्मनीभूतमानसं मान्यमृषिजनं गत्वा तदाश्रमेषु दर्श-
नेनानन्दयतः, कचिदर्शनपथावतीर्णेषु शीर्णदेवतायनेषु कर्मारम्भाय
सपदि संपादितपूजासत्का गन्सूत्रधारान्व्यापारयत:, कचिदासन्न-
सेवक निवेदितदानविच्छेदासु दानशालासु दीनानाथपथिक सार्थस्य
सविशेषमन्नपानशयनौषधादिदानमधिकृतैः प्रवर्तयतः, मार्गघटितं
 
व सूक्तवादिनं दरिद्रयाचकसार्थमर्थसंभारेण भूरिणा कृतार्थीकुर्वतः,
तीव्रतिग्मांशुकरनिपातोपतापितः स्वदुःखमाचिख्यासुरिव प्रत्यास-
४९
 
साद मध्याह्नसमयः ॥
 
क्षितिपालशिथिलितकरग्रहा: स्वेदनिःश्वासानिव समुत्स्रष्टु-
मुष्णान्नभस्वतः स्वैरस्वैरमारेभिरे ककुभः । तरुमूलदृश्यमानश्याम-

परिमण्डलच्छायावलया बलवदातपदाहविच्छेदाय देहनिहितार्द्रपद्मि-
नीदला इवालक्ष्यन्त नगरोपान्तवनभुवः । पर्याकुलितपर्यन्तगृहनि-
वासिगणिकांजनाः सवेदनाः सुरगृहाङ्गणेषु सुखविश्रान्तदेवलकवद-
नवातनिर्भराध्मातकुक्षिविवराः शृङ्खलाधूतवेलाशङ्खाः प्रभिन्नशङ्खक्ष-
रन्मदासारसिक्तराजपथा: प्रतस्थिरे जलावगाहाय सरयूमप्रतः
प्रहतपद्मृदङ्गपटहा: पट्टहस्तिन: । कपाटदारुपाशक निर्दयास्फालन-
सूत्रधाराः शिल्पिनः । कर: किरणः, राजग्राह्यभागश्च ।
 
क्षितीति । करग्रहः विवाहः, बलिप्रहणं च । पर्यन्तगृहं देवालयसमीप-
वर्ति गृहम् । देवलकः देवपूजकः । वेदनापनोदनाय माकैर्देवलकैः फूत्कारो मुखे
क्रियत इत्याचारः । शृङ्खलाभ्यः लम्बमानाभ्यः शृङ्खलाभ्यो विधूताः आकृष्य त्रि-
क्षिप्ताः बेलाशङ्काः ध्वनि भिस्तत्तरकाल सूचकाः शङ्काः यैस्ते तथोक्ताः । शङ्खः कर्ण-
समीपास्थि । स्फुटितान्नाडीचकादस्थितो वा मदः प्रवहसीनि गजशास्त्रम् । निर्णय-
सागरमुद्रितपुस्तके अत्र विद्यमाना दुःसहा अशुद्धयो यथामति वारिताः । दारु-
'T 7