This page has been fully proofread twice.

हणोपचाराभिः पुत्रकाम्यन्तीभिरन्तःपुरकामिनीभिर्विधीयमानविविधव्रतविशेषम्, सर्वतश्च प्रशान्तेन शुचिना शुद्धवेषधारिणा परिजनेनाधिष्ठितम्, उत्साहमयमिव श्रद्धामयमिव राजकुलमव्रजत् ॥
 
तत्र च समाहृतसमस्तोपकरणेन परिजनेन यथाविधिविहितमज्जनोपचारः सकललोकाचारकुशलाभिः ससंभ्रममितस्ततो विचरन्तीभिर्वारवनिताभिः कृतावतरणकमङ्गलः क्षणमात्रं विलम्ब्य ताम्बूलकर्पूरातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजातिः 'उत्तिष्ठत, व्रजामो देवतायतनेषु' इत्यभिदधानः संनिधानभाजं प्रणयिजनमासनादुत्तस्थौ ॥
 
सत्वरनिषादिढौकितकरेणुकारूढश्च पश्चादधिरूढेन ताम्बूलकरङ्कवाहिना विधूयमानचामरः पुरः प्रधावता ऊर्ध्वीकृतकनकवेत्रप्रतीहारनिर्दिश्यमानमार्गेण गृहीतविविधहेतिना पदातिनिवहेन विराजमानः, पृष्ठतः प्रचलितेन च संभ्रमोत्तालगतिना गन्धोदकक्षीराज्यदधिभृतः शातकुम्भकुम्भानुद्वहता प्रेष्यलोकेनानुगम्यमानो राजकुलान्निरगच्छत् ॥
 
गत्वा च शक्रावतारे प्रथममेव विहितपूजासत्कारो नगरदेवतायतनेषु सर्वेष्वानुपूर्व्या विचचार । चिरदर्शनादभिनवीभूतकौतुकस्य चास्य यदृच्छया पुरप्रासादसुरसदनकूपोद्यानवापीसहस्रसंकुलामकाल एव प्रकटितोत्सवैः पौरलोकैः प्रतिभवनमुत्तम्भिता-
 
[commentary]
 
'करंण्डकानुवाह' इति कादम्बरी ।
 
तत्रेति । अवतरणकमङ्गलं नाम भूतावेशदृष्टिदोषादिपरिहाराय क्रियमाणः पादादिकेशावधिवलयनात्मकः शुभाचारः । 'कृतावतरणकमङ्गला' इति कादम्बरी ।