This page has been fully proofread once and needs a second look.

तिलकम अरीसंग्रहः ।
 
हणोपचाराभिः पुत्रकाम्यन्तीभिरन्तःपुरकामिनीभिर्विधीयमानवि-
विधव्रतविशेषम्, सर्वतश्च प्रशान्तेन शुचिना शुद्धवेषधारिणा परि-
जनेनाधिष्ठितम्, उत्साहमयमिव श्रद्धामयमिव राजकुलमव्रजत् ॥
 
४८
 

 
तत्र च समाहृतसमस्तोपकरणेन परिजनेन यथाविधि
विहितमज्जनोपचार:रः सकललोकाचारकुशलाभिः ससंभ्रममितस्ततो
विचरन्तीभिर्वारवनिताभिः कृतावतरणकमङ्गलः क्षणमात्रं विलम्ब्य
ताम्बूलकर्पूरातिसर्जन विसर्जितपुरोधःप्रमुखमुख्यद्विजाति:तिः 'उत्तिष्ठत,
व्रजामो देवतायतनेषु' इत्यभिदधानः संनिधानभाजं प्रणयिजनमास-
नादुत्तस्थौ ॥
 

 
सत्वरनिषादिढौकितकरेणुकारूढश्च पश्चादधिरूढेन ताम्बूल-
करङ्कवाहिना विधूयमानचामरः पुरः प्रधावता ऊर्ध्वकृतकनकवेत्र-
प्रतीहारनिर्दिश्यमानमार्गेण गृहीत विविधहेतिना पदातिनिवहेन
विराजमानः, पृष्ठतः प्रचलितेन च संभ्रमोत्तालगतिना गन्धोदक-
क्षीराज्यदधिभृतः शातकुम्भकुम्भानुद्वहता प्रेष्यलोकेनानुगम्यमानो
राजकुं
राजकुलान्निरगच्छत् ॥
 

 
गत्वा च शक्रावतारे प्रथममेव विहितपूजासत्कारो नगर-
देवतायतनेषु सर्वेष्वानुपूर्व्या विचचार । चिरदर्शनादभिनवीभूत-
कौतुकस्य चास्य यदृच्छया पुरप्रासादसुरसदनकूपोद्यानवापीसहस्र-
संकुलामकाल एव प्रकटितोत्सवैः पौरलोकैः प्रतिभवनमुत्तम्भिता-
"
 

 
[commentary]
 
'करंण्डकानुवाह' इति कादम्बरी ।
 

 
तत्रेति । अवतरणकमङ्गलं नाम भूतावेशदृष्टिदोषादिपरिहाराय क्रिय
माणः पादादिकेशावधिवलयनात्मकः शुभाचारः । 'कृतावतरणकमङ्गला' इति
कादम्बरी ।