This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
विस्मयमयीव प्रमोदमयीव क्रीडामयीव धृतिमयीव हासमयीव सा
विभावरी बिविराममभजत ॥
 

 
जातप्रभोद्भेदायां च पाकशासनककुभि, शयनादुत्थितस्य
निर्वर्तित निरवशेष प्रभातावश्यकविधेः, अवसरोपस्थायिना वारिकज-
नेन विरजीकृत विविक्ततलायामविरलप्रसूनप्रकरभाजि देवतागृहप्राङ्ग-
णवितर्दिकायामुपविष्टस्यास्य, दर्शनार्थिनो महर्षयः श्रोत्रिया:याः प्रधान-
मन्त्रिणोऽमात्यवृद्धा मूर्धाभिषिक्तनृपतयो महासामन्ता ज्ञातयः
सुहृदः समग्रनगरलोकाग्रेसराश्च पौरा:राः समाजग्मुः ॥
 

 
प्रतीहारसूचिताश्च प्रविश्य यथोचितकृतप्रणामा:माः परिजन-
विश्राणितेषु यथायोग्यं स्वासनेषूपाविशन् । क्षणमात्रनिभृतैश्च तैरपूर्व-
वदनच्छायावलोकनोल्लसितचित्तवृत्तिभिर्देवताप्रसादविषये कृतप्रश्नः

शक्रावतारगमनपुरःसरं राजलक्ष्मीस्वस्थानगमनपर्यवसानं सर्वमेव
यथावृत्तं प्रदोषवृत्तान्तमकथयत् । आदिष्टान्यतमपरिचारकोपनीतं च
तं त्रिदशादासादितं दिव्यहारमङ्गुलीयकं चादर्शयत् । तत्क्षणोपजात-
परमप्रीतिभिश्च तैः कौतुकवशेन मुहुः कथामावर्तयद्भिः, मुहुर्महि-
मानमुत्कीर्तयद्भिः, मुहुः पुण्यपरिणतिं प्रपञ्चयद्भिः, विस्मयस्मेर-
दृष्टिभिरनेकप्रकार मभिनन्द्यमानः परां मुदमदत्त । प्रस्तुतकथावि-
च्छेदे च तैः प्रवर्तितो गृहगमनाय किमपि ध्यात्वा तिर्यग्वलित-
दृष्टिः, अनतिदूरोपविष्टं महोदधिनामानं प्रधानरत्नाध्यक्षमैक्षत ॥
 

 
ससंभ्रमोपसृतं च तं सादरमवदत् -- 'भद्र, चन्द्रातपाभि-
धानोऽयं हारः प्रतिदिवसमर्चनीयानां चिन्तामणिप्रभृतीनां प्रधान-
रत्नानां मध्यवर्ती कर्तव्य:यः । अयमपि बालारुणाख्यो दिव्याङ्गुली-
यकालंकारः स्वमर्यादातिवर्तिनां दुष्टसामन्तानां दमनाय दक्षिणा-