This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
तिचिदप्यहानि दक्षिणाशाविभूषणेषु त्रिकूटमलयादिषु वेलापर्वतेषु,
क्षीरोदप्रभृतिषु महार्णवेषु, नन्दीश्वरप्रमुखेषु द्वीपेषु, अन्येषु चाति-
रमणीयेषु प्रदेशेषु विहृत्य, भूयस्तत्रैव तुहिनाचलशिखरवनराजि-
राजतदर्पणे स्वसद्मनि पद्मनाम्नि महाह्रदे गन्तव्यम् । त्वमपि मद-
नुज्ञया गच्छाधुना स्वमावासम् । अध्यास्स्व राज्यधुराम् । आधेहि
विषयोपभोगसुखेषु प्रणयम् । आत्मदर्शनामृतेन विरहाकुलीकृत-
प्राणा:
प्राणाः प्रीणीहि सर्वा:वाः प्रणयिनी:नीः । कुरु सफलानि रङ्गशालासु

लासिकाजनस्य निजावलोकनेन लास्यलीलायितानि, अपराण्यपि
नियमग्रहणकालत्यक्तानि । चिन्तय निराकुल:लः सकलानि राजका-
र्याणि । अद्यैव तव मया व्यपनीतो नियमनिगडप्ग्रन्थिबन्ध:धः ।'

इत्यभिधाय दत्त्वा च शंसितप्रभावमवतार्य करतलावाद्बालारुणाभि-
धानं प्रधानरत्नाङ्गुलीयकम्, ईषत्प्रचलितोत्तमाङ्गा कराञ्जलिबन्ध-
समकालं स्प्रिंमितमुखी झगित्यदर्शनमगात् ॥
 

 
गतायां च तस्यां सविषाद विस्मयः स्थित्वा पार्थिवः क्षणं
कोणमेकमायतनस्याश्रित्य, परिचारकै:कैः पूर्वमेव प्रकल्पितं कुशतल्प-
मगात् । निषण्णस्य चास्य संजातपरमनिर्वृतेरती तमनुष्यभावमिव

देवभूयं गतमिव भुवनत्रयसृष्टिसंहारक्रियाक्षममिव देवताकृतबहुमान-
मात्मानं मन्यमानस्य, क्षणं शक्रावतारगमनमुत्प्रेक्षमाणस्य, क्षणं
ज्वलनप्रभस्य रूपसंपदं निरूपयतः, क्षणं शक्रावतारायतनलब्धस्य
मुक्ताफलहारस्य प्रभावमद्भुतं भावयतः, क्षणमात्मनः कण्ठच्छेद-
कर्मणि कठोराशयतां विमृशतः, क्षणमप्ग्रतः सहसैव दर्शितदिव्यनि-
जरूपां राजलक्ष्मीं ध्यायतः, क्षणं तस्याः प्रकटितप्रसादातिरेकस्पृह-
णीयानि श्रवणामृतस्यन्दीनि जन्मफलभूतानि जल्पितानि स्मरतो
 
"
 
४५