This page has been fully proofread twice.

भिमानग्रहेण ; येनैवमुपदर्शितप्रसादायामपि मयि न किंचिन्त्वया प्रार्थितम् । सर्वथा यदस्ति तदस्तु । कस्ते मनोरथानां परिपन्थी भविष्यति । तवाशेषभुवनत्रयख्यातकीर्तिरार्तजनपरित्राणक्षमः क्ष्मापतिबृन्दवन्दितचरणारविन्दो मत्प्रभावादचिरेण भोक्ता भूमिगोचरखेचराधिपतिराज्ययोः प्रतापवान्पुत्रः । यस्योत्पन्नस्य भङ्गिचित्राष्टापदपादपीठप्रान्तसततनिषण्णः सविभ्रमोत्क्षिप्तैर्दक्षिणकरैः प्रचलयन्नवसरेषु वालव्यजनकानि विलासयन्त्रपुत्रिकाविदग्धतां धास्यति प्रकटिताष्टबाहुदेहद्वयो जनोऽयम् ।' इत्युदीर्य भूयो जगाद -- 'नृपचन्द्र,
योऽयमसदृशस्वभक्तिहृतहृदयेन महापुरुषचित्तवृत्तिसहचरीमौचित्यमुद्रामाद्रियमाणेन चन्द्रातपाभिधानो दिव्यमुक्ताकलापः पूजार्थमुपकल्पितस्त्वया मे, सोऽनल्पमभ्युदयमभिलष्यन्त्या भवत एव मया प्रदत्तः ; सर्वथा प्रयत्नेन रक्षणीयः । यदा च नवयौवनश्रिया प्रतिपन्नसर्वाङ्गस्तवाङ्गजो भविष्यति, तदा तस्य भूषणार्थमुपनेतव्यः । यद्यपि सुचिरकालसंचितेन सततानुगामिना सद्भृत्येनेव
शुभकर्मणा कृतरक्षाणां महापुरुषाणां सर्वदापि दूरवर्तीन्येव दुरितानि ; तथापि नीतिरनुसर्तव्या ; यतोऽस्य संग्रामभूमिमवतरतः, विपक्षदुर्गाणि गाहमानस्य, विषमाटवीषु कार्यवशेन विशतः, अन्येषु च संभाव्यमानापत्तिषु स्थानकेषु व्यवहरतोऽसौ विशेषतः संनिधापयितव्यः । सर्वदा निर्विघ्नमस्तु ते प्रयोजनम् । अनुजानीहि मां गमनाय । मयापि प्रसङ्गेनैव निर्गतया निजनिवासात्क-
 
[commentary]
 
भङ्गिः शिल्परचनाविशेषः । अष्टापदं सुवर्णम् । पुत्रिका प्रतिमा । उभयोरपि पीठप्रान्तयोर्द्विधा परिकल्प्य देहमवस्थानात्, एकैकस्य बाहुचतुष्टयमिति देहद्वयस्य अष्टबाहुत्वम् ।