This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
भिमानप्ग्रहेण ; येनैवमुपदर्शितप्रसादायामपि मयि न किंचिन्त्वया
प्रार्थितम् । सर्वथा यदस्ति तदस्तु । कस्ते मनोरथानां परिपन्थी
भविष्यति । तवाशेषभुवनत्रयख्यातकीर्तिरार्तजनपरित्राणक्षमः क्ष्मा-
पतिबृन्दवन्दितचरणारविन्दो मत्प्रभावादचिरेण भोक्ता भूमिगोच-
रखेचराधिपतिराज्ययोः प्रतापवान्पुत्रः । यस्योत्पन्नस्य भङ्गिचित्राष्टा-
पदपादपीठप्रान्तसतत निषण्णः सविभ्रमोत्क्षिप्तैर्दक्षिणकरैः प्रचलयन्न-
वसरेषु वालव्यजनकानि विलासयन्त्रपुत्रिका विदग्धतां धास्यति प्रक-
टिताष्टबाहुदेहद्वयो जनोऽयम् ।' इत्युदीर्य भूयो जगाद
-- 'नृपचन्द्र,

योऽयमसदृशस्वभक्तिहृतहृदयेन महापुरुषचित्तवृत्तिसहचरीमौचित्य-
मुद्रामाद्रियमाणेन चन्द्रातपाभिधानो दिव्यमुक्ताकलापः पूजार्थ -
पकल्पितस्त्वया मे, सोऽनल्पमभ्युदयमभिलष्यन्त्या भवत एव
मया प्रदत्तः ; सर्वथा प्रयत्नेन रक्षणीयः । यदा च नवयौवनश्रिया
प्रतिपन्न
प्रतिपन्नसर्वाङ्गस्तवाङ्गजो भविष्यति, तदा तस्य भूषणार्थमुपने-
तव्यः । यद्यपि सुचिरकालसंचितेन सततानुगामिना सद्भृत्येनेव

शुभकर्मणा कृतरक्षाणां महापुरुषाणां सर्वदापि दूरवर्तीन्येव
दुरितानि ; तथापि नीतिरनुसर्तव्या ; यतोऽस्य संग्रामभूमिमवत-
रतः, विपक्षदुर्गाणि गाहमानस्य, विषमाटवीषु कार्यवशेन विशतः,
अन्येषु च संभाव्यमानापत्तिषु स्थानकेषु व्यवहरतोऽसौ विशेषत:
तः संनिधापयितव्यः । सर्वदा निर्विघ्नमस्तु ते प्रयोजनम् । अनुजा-
नीहि मां गमनाय । मयापि प्रसङ्गेनैव निर्गतया निजनिवासात्क-
४४
 

 
[commentary]
 
भङ्गिः शिल्परचनाविशेषः । अष्टापदं सुवर्णम् । पुत्रिका प्रतिमा ।
उभयोरपि पीठप्रान्तयोर्द्बिंविधा परिकल्प्य देहमवस्थानात्, एकैकस्य बाहुचतुष्टय
मिति देहद्वयस्य अष्टबाहुत्वम् ।
 
,