This page has been fully proofread once and needs a second look.

तिलक मञ्जरीसंग्रहः ।
 
यस्तासां निवेदयिष्यति । एको महोदरः प्रयत्नेन रक्षणीयः । तेन
त्वीदृशेष्वतिनिपुणदृष्टिना गोपितोऽपि गाढमवगाढस्त्वदीयालापस्य
तात्पर्यार्थः । कथयिष्यति च केनापि प्रकारेण निष्कारणापकारी
नियतमेष जाल्म:मः । प्रकृतिकेलिप्रियतया कोपयिष्यति च ता:
ताः कामम् । एवं च बुद्धिकौशलेन रक्षितमपि बलात्तवागतं व्यसनमप्र-
तिविधेयम् ।' इत्युक्तात्वा विरराम ॥
 

 
क्षितीशोऽपि तेन प्रसादातिशयशंसिना श्रियः परिहासवा-
देन द्विगुणतरोपजातसंसद:मदः स्मित्वा मन्दमवदत् -- 'देवि, प्राञ्ज-
लोक्त्या कृतं प्रार्थनमतिव्रीडाकरमिति मन्यमानेन मया प्रयुक्ते-
यमीदृशी वचनयुक्तिः, न तु भयेन । त्वया हि प्रसादपरया
संप्रति कृतः स्वीकारः । पुरंदरादप्यहं न बिभेमि, किं पुनर्महोद-
रात् । किं विलम्बते, यात्वयमिदानीमेव गुह्यकः । शक्नोति यदि
न रक्षितुं गुह्यम्, आवेदयतु शतगुणीकृत्य मद्भाषितमिदम् । ता
अपि सपत्नी बहुमाननिशमनोत्पन्नमत्सरा:राः कुप्यन्तु कामं पुत्रकाम्य-
न्त्यः । किं मे करिष्यन्ति कुपिता अपि । मया नैव ताः प्रसाद-
नीयाः । त्वयि कृतप्रसादायामिदानीमपगता मे तदीयचिन्ता ।
यथा मदिरावत्यास्तथा तासामपि त्वया पुत्रो जनयितव्यः । एवं
च तत्कृता कदर्थना मे नास्ति । वृथैव मां भगवती भीषयते ।
 
"
 
"
 
४३
 
'
 
इत्युक्तवति राजनि विहस्य जातहर्षा लक्ष्मीः पुनरवोचत् -
- 'राजन्, कृतमतः परं नर्मकर्मणा । जिता त्वयाहम् । किं त्वति-
मात्रचतुरोऽपि वश्चितस्त्वमेतेन दर्शितालीकोन्नतिना महापुरुषता-

 
[commentary]
 
क्षितीश इति । प्राञ्जलोक्ति:तिः अनागरकवत् ऋजु कथनम् । पुत्रका-
म्यन्त्यः पुत्रं आत्मने इच्छन्त्यः ।