This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
सहवासिनी जङ्गमा कल्पलता । किं न प्रयच्छसि प्रसन्ना प्रणाय-
णयिनाम् ; किंवा न विदधासि कल्याणमाराध्यमानानुजीविनाम् ।
यद्यपि त्वया कथंचिदुपजातकृपया मनोरथानामध्प्यपथभूताः सक-
ललोकहृदयहारिणः सुप्रसादसदृशाः पृथक्पृथग्दर्शिताः समृद्धि -
विशेषा:षाः ; तथाप्येतेषु नास्ति मेऽभिलाष:षः । अमुनैव पूर्वपुरुषप्रभावो-
पार्जितेन विभवलेशेन कृतार्थोऽहम् । न मे प्रयोजनं दिव्यजनोचितै-
रुपभोगैः । अथ येन केनचित्प्रकारेणानुग्राह्योऽयं जनः ; ग्राहयित-
व्यश्च कमप्यभिप्रेतमर्थम् ; तदलमन्येन । इदमेव प्रार्थितासि --
यथाह मेषामशेषभुवनवन्दितावदातचरितानां चतुरुदधिवेलावधिव-
सुंधराभुजामिक्ष्वाकुवंश्यानामवनीभृतां पश्चिमो न भवामि ; यथा
च देवी मदिरावती जगदेकवीरात्मजप्रसविनीनामस्मत्पूर्वपुरुषम-
हिषीणां महिमानमनुविधत्ते; तथा विधेहि ।' इत्यभिधाय लज्जया
किंचिदवनतमुखोऽभवत् ॥
 

 
देव्यपि श्रीरीषदवनमितवदनतामरसा अस्य वचसो विवि-
ञ्चती तात्पर्यमुज्झितायासनिस्तरङ्गतारकेण चक्षुषा क्षणमात्रमतिष्ठत् ।
मुहूर्ताच्च किंचिदुन्नमितवदना शरज्ज्योत्स्नाविशदेन दशनांशुजालकेन

स्वमनसः प्रसादमिव दर्शयन्ती मन्दं मन्दं विजहास । व्याजहार
 
४२
 
च -- 'नरेन्द्र, निजगोत्रसंततेरविच्छेदाय मदिरावत्याः पुत्रमिच्छ-
सीति निश्चितं मया । केवलमिदं पृच्छामि -- किमेष वक्रया
वचनभङ्गचाग्या युक्तिगम्यः कृतोऽर्थः । पुत्रं देहि मदिरावत्या इति
व्यक्तमेव किं नोक्तम् । अन्यथोक्ते कुतोऽपि वृत्तान्तमुपलभ्य
समुपजातेर्ष्याः कदर्थयिष्यन्ति मामन्या अपि प्रणयिन्य इति कश्च्चि-
दाशङ्का ? न कश्चिदत्रास्ति दुर्जनः प्रतिपक्षो वा तवास्मत्परिजने,