This page has been fully proofread twice.

स्मादपगतपरिस्पन्दौ संदानिताविव केनाप्यकिंचित्करौ करौ संवृत्तौ । तदनयोर्यथा स्वसामर्थ्यलाभो भवति भूयः, तथा प्रसीद ; येनाहमनृणो भूत्वा निर्वाणमधिगच्छामि ॥'
 
देव्यपि श्रीस्तेन तस्यातिमात्रकष्टायामपि दशायामनुज्झितावष्टम्भेन वचसा जनितविस्मया अवलोक्य तद्वाक्यश्रवणभावितानामभ्यर्णवर्तिनीनां सखीनामानन्दपुलकितानि वारं वारमास्यकमलानि द्विगुणजातपक्षपाता प्रीतिविकसिततरङ्गवलितायतापाङ्गस्य चक्षुषः क्षरता क्षीरधवलेनांशुविसरेण सुधारसेनेवाप्याययन्ती मूर्छागमविलुप्तसंज्ञं राज्ञो वपुः पुनरवादीत् -- 'नरेन्द्र, बाढमविदितमत्स्वरूपोऽसि, तेनैवं वदसि । सर्वदा सौम्यपरिजनपरिवाराहम् । न मे नक्तंचराः संनिधावपि चरन्ति, दूरे भृत्यत्वम् । य एष विकृतवेषाकारधारी वेतालबुद्ध्याध्यवसितस्त्वया, नायं यातुधानः । प्राधानभूतो मत्प्रतीहाराणां महोदरो नाम यक्ष एषः । परीक्षितुमनेन सत्वमप्रतीक्षितमदीयागतिना झगित्यागत्य सत्याभासमिदमनेकप्रकारमात्मीयया दिव्यशक्त्या विनिर्मितं मायाजालमखिलमपि ते प्रदर्शितम् । अतस्त्यज विषादम् । उत्सृज
मृषागृहीतमिममात्मविग्रहस्य निग्रहविधावाग्रहम् । ब्रूहि चात्मनोऽभिलाषम् । अनेन तव सर्वातिशायिना सत्वेन साहसेन धैर्येण चित्तौदार्येण प्रज्ञाविशेषेण पूजाविशेषेण निःशेषितप्रमादनिर्मलेन च व्रताचरणेन चन्द्रमण्डलमिव शिशिरात्ययेन, सुकविकाव्यमिव सज्जनपरिग्रहेण, सप्रसादमपि किमपि मे प्रसादितं हृदयम् । आचक्ष्व कार्यं विचक्षण, किमद्य ते संपादयामि ।
 
[commentary]
 
देवीति । भाविताः संतुष्टाः । सत्याभासं सत्यवत् प्रतीयमानम् ।