This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
स्मादपगतपरिस्पन्दौ संदानिताविव केनाप्यकिंचित्करौ करौ संवृत्तौ ।
तद्
तदनयोर्यथा स्वसामर्थ्यलाभो भवति भूयः, तथा प्रसीद ; येनाह-
मनृणो भूत्वा निर्वाणमधिगच्छामि ॥ '
 

 
देव्यपि श्रीस्तेन तस्यातिमात्रकष्टायामपि दशायामनुज्झिता-
वष्टम्भेन वचसा जनितविस्मया अवलोक्य तद्वाक्यश्रवणभाविता-
नामभ्यर्णवर्तिनीनां सखीनामानन्दपुलकितानि वारं वारमास्यकम-
लानि द्विगुणजातपक्षपाता प्रीतिविकसिततरङ्गवलितायतापाङ्गस्य
चक्षुषः क्षरता क्षीरधवलेनांशुविसरेण सुधारसेनेवाप्याययन्ती
मूर्छागमविलुप्तसंज्ञं राज्ञो वपुः पुनरवादीत् -- 'नरेन्द्र, बाढमवि-
दितमत्स्वरूपोऽसि, तेनैवं वदसि । सर्वदा सौम्यपरिजनपरिवारा-
हम् । न मे नक्तंचराः संनिधावपि चरन्ति, दूरे भृत्यत्वम् । य
एष विकृतवेषाकारधारी वेतालबुद्धथाध्याध्यवसितस्त्वया, नायं यातु-
धान:नः । प्राधानभूतो मत्प्रतीहाराणां महोदरो नाम यक्ष एषः ।
परीक्षितुमनेन सत्वमप्रतीक्षितमदीयागतिना झगित्यागत्य सत्या-
भासमिदमनेकप्रकारमात्मीयया दिव्यशक्त्या विनिर्मितं मायाजा-
लमखिलमपि ते प्रदर्शितम् । अतस्त्यज विषादम् उत्सृज

मृषागृहीतमिममात्मविग्रहस्य निग्रहविधावाग्रहम् । ब्रूहि चाल-
त्मनोऽभिलाषम् । अनेन तव सर्वातिशायिना सत्वेन साह-
सेन धैर्येण चित्तौदार्येण प्रज्ञाविशेषेण पूजाविशेषेण निःशेषि-
तप्रमादनिर्मलेन च व्रताचरणेन चन्द्रमण्डलमिव शिशिरात्ययेन,
सुकविकाव्यमिव सज्जनपरिग्रहेण, सप्रसादमपि किमपि मे प्रसा-
दितं हृदयम् । आचक्ष्व कार्यं विचक्षण, किमद्य ते संपादयामि ।

 
[commentary]
 
देवीति । भाविताः संतुष्टाः । सत्याभासं सत्यवत् प्रतीयमानम् ।
 
४०