This page has been fully proofread twice.

अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना
श्रीमुञ्जेन सरस्वतीति सदसि क्षोणीभृता व्याहृतः ॥ ९ ॥
 
अस्ति रम्यतानिरस्तसकलसुरलोका, मध्यभागमलंकृत्य स्थिता भारतवर्षस्य, तुषारधवलभित्तिना विशालवप्रेण परिगता प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथानामपि दुर्विलङ्घेन महता खातवलयेन वेष्टिता, पवनपटुचलितधवलध्वजकलापैश्चतुर्भिरत्युच्चैर्गोपुरैरुपेता, प्रांशुशिखराग्रज्वलत्कनककलशैरमरमन्दिरमण्डलैरुद्भासितचत्वरा, प्रतिदिवसमधिकाधिकोन्मीलन्नीलकान्तिभिरारामैः श्यामायमानपरिसरा, स्फुटविभाव्यमानमरकतेन्द्रनीलवज्रवैडूर्यराशिभिः पृथुलायतैर्विपणिपथैः प्रसाधिता, धृतोद्धुरप्राकारपरिवेषैर्दोलाविभूषिताङ्गणवेदिभिरद्भुताकारैरनेकभूमिकाभ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचन्द्रोदया, कपिलकोपानलेन्धनीकृतसगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थितया सरिता सरय्वाख्यया कृतपर्यन्तसख्या, सततगृहव्यापारनिषण्णमानसाभिर्निसर्गतो गुरुवचनानुरागिणीभिरनुल्बणोज्ज्वलवेषाभिः स्वकुलाचारकौशलशालिनीभिरलसाभिर्नितम्बभरवहने तुच्छाभिरुदरे तरलाभिश्चक्षुषि कुटिलाभिभ्रुवोः कलहेऽप्यनिष्ठुरभाषिणीभिः कुलप्रसूताभिरलंकृता वधूभिः, इतराभिरपि त्रिभुवनपताकायमानाभिः पादशोभयापि न्यक्कृतपद्माभिरुरुश्रियापि लघूकृ-
 
[commentary]
 
अस्तीति । वप्रः प्राकारपीठभूमिः । खातं परिखा । कलापः समूहः, भूषणं वा । चत्वरं चतुष्पथम् । भूमिकाः कक्ष्याः । अनुल्बणं अनुद्धतम् तुच्छाः कृशाः । पादशोभा चरणकान्तिः, शोभायाश्चतुर्थांशश्च । पद्मं तामरसम्, पद्मा लक्ष्मीश्च ।