This page has been fully proofread once and needs a second look.

अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना
श्रीमुञ्जेन सरस्वतीति सदसि क्षोणीभृता व्याहृतः ॥ ९ ॥
 
अस्ति रम्यतानिरस्तसकलसुरलोका, मध्यभागमलंकृत्य
स्थिता भारतवर्षस्य, तुषारधवलभित्तिना विशालवप्रेण परिगता
प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथा-
नामपि दुर्विलङ्गेघेन महता खातवलयेन वेष्टिता, पवनपटुचलितध-
वलध्वजकला पैश्चतुर्भिरत्युच्चैर्गोपुरैरुपेता, प्रांशुशिखराम्ग्रज्वलत्कनक-
कलशैरमर मन्दिर मण्डलैरुद्भासितचत्वरा, प्रतिदिवसमधिकाधिको-
न्मीलन्नीलकान्तिभिरारामै:मैः श्यामायमानपरिसरा, स्फुटविभाव्य-
मानमरकतेन्द्रनीलवज्रवैडूर्यराशिभिः पृथुलायतैर्विपणिपथैः प्रसा-
धिता, धृतोद्धुरप्राकारपरिवेषैर्दोलाविभूषिताङ्गणवेदिभिरद्भुताकारै-
रनेक भूमिका भ्राजिष्णुभिः सौघै:धैः प्रवर्तिताविरतचन्द्रोदया, कपि-
लकोपानलेन्धनीकृतसगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थि-
तया सरिता सरय्वाख्यया कृतपर्यन्तसख्या, सततगृहव्यापारनि-
षण्णमानसाभिर्निसर्गतो गुरुवचनानुरागिणी भिरनुल्बणोज्ज्वलवे-
षाभि:भिः स्वकुलाचारकौशलशालिनी भिरलसाभिर्नितम्बभरवहने तु-
च्छाभिरुदरे तरलाभिश्चक्षुषि कुटिलाभिभ्रुवोः कलहेऽप्यनिष्ठुरभा-
षिणीभिः कुलप्रसूताभिरलंकृता वधूभिः, इतराभिरपि त्रिभुवनपता-
कायमानाभि:भिः पादशोभयापि न्यक्कृतपस्याद्माभिरुरुश्रियापि लघुघूकृ.-
 
X
 
9
[commentary]
 
अस्तीति । वप्रः प्राकारपीठभूमि:मिः । खातं परिखा । कलापः समूहः, भूषण
वा । चत्वरं चतुष्पथम् । भूमिकाः कक्ष्याः । अनुलवल्बणं अनुद्धतम् तुच्छाः कृशाः ।
पादशोभा चरणकान्तिः, शोभायाश्चतुर्थाथांश्च । पद्मं तामरसम्, पद्मा लक्ष्मीश्च ।