This page has been fully proofread once and needs a second look.

तिलक मञ्जरीसंग्रहः ।
 
अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना

श्रीमुझेञ्जेन सरस्वतीति सदसि क्षोणीभृता व्याहृतः ॥ ९ ॥
 

 
अस्ति रम्यतानिरस्तसकलसुरलोका मध्यभागमलंकृत्य

स्थिता भारतवर्षस्य, तुषारधवलभित्तिना विशालवप्रेण परिगता

प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथा-

नामपि दुर्विलङ्गेन महता खातवलयेन वेष्टिता, पवनपटुचलितध-

वलध्वजकला पैश्चतुभिरत्युच्चैर्गोपुरैरुपेता, प्रांशुशिखराम्रज्वलत्कनक-

कलशैरमर मन्दिर मण्डलैरुद्भासितचत्वरा, प्रतिदिवसमधिकाधिको-

न्मीलन्नीलकान्तिभिरारामै: श्यामायमानपरिसरा, स्फुटविभाव्य-

मानमरकतेन्द्रनीलवज्रवैडूर्यराशिभिः पृथुलायतैर्विपणिपथैः प्रसा-

धिता, धृतोद्धुरप्राकारपरिवेषैर्दोलाविभूषिताङ्गणवेदिभिरद्भुताकारै-

रनेक भूमिका भ्राजिष्णुभिः सौघै: प्रवर्तिताविरतचन्द्रोदया, कपि-

लकोपानलेन्धनीकृतसगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थि-

तया सरिता सरय्वाख्यया कृतपर्यन्तसख्या, सततगृहव्यापारनि-

षण्णमानसाभिर्निसर्गतो गुरुवचनानुरागिणी भिरनुल्बणोज्ज्वलवे-

षाभि: स्वकुलाचारकौशलशालिनी भिरलसाभिर्नितम्बभरवहने तु-

छाभिरुदरे तरलाभिचक्षुषि कुटिलाभिभ्रुवोः कलहेऽप्यनिष्ठुरभा-

षिणीभिः कुलप्रसूताभिरलंकृता वधूभिः, इतराभिरपि त्रिभुवनपता-

कायमानाभि: पादशोभयापि न्यक्कृतपस्याभिरुरुश्रियापि लघुकृ.
 

 
X
 

 
9
 

 
अस्तीति । वप्रः प्राकारपीठभूमि: । खातं परिखा। कलापः समूहः, भूषण

वा । चत्वरं चतुष्पथम् । भूमिकाः कक्ष्याः । अनुलवणं अनुद्धतम् तुच्छाः कृशाः ।

पादशोभा चरणकान्तिः, शोभायावतुर्थाशच । पद्मं तामरसम्, पद्मा लक्ष्मीश्च ।