This page has not been fully proofread.

तिलक मञ्जरीसंग्रहः ।
 
अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना
श्रीमुझेन सरस्वतीति सदसि क्षोणीभृता व्याहृतः ॥ ९ ॥
 
अस्ति रम्यतानिरस्तसकलसुरलोका मध्यभागमलंकृत्य
स्थिता भारतवर्षस्य, तुषारधवलभित्तिना विशालवप्रेण परिगता
प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथा-
नामपि दुर्विलङ्गेन महता खातवलयेन वेष्टिता, पवनपटुचलितध-
वलध्वजकला पैश्चतुभिरत्युच्चैर्गोपुरैरुपेता, प्रांशुशिखराम्रज्वलत्कनक-
कलशैरमर मन्दिर मण्डलैरुद्भासितचत्वरा, प्रतिदिवसमधिकाधिको-
न्मीलन्नीलकान्तिभिरारामै: श्यामायमानपरिसरा, स्फुटविभाव्य-
मानमरकतेन्द्रनीलवज्रवैडूर्यराशिभिः पृथुलायतैर्विपणिपथैः प्रसा-
धिता, धृतोद्धुरप्राकारपरिवेषैर्दोलाविभूषिताङ्गणवेदिभिरद्भुताकारै-
रनेक भूमिका भ्राजिष्णुभिः सौघै: प्रवर्तिताविरतचन्द्रोदया, कपि-
लकोपानलेन्धनीकृतसगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थि-
तया सरिता सरय्वाख्यया कृतपर्यन्तसख्या, सततगृहव्यापारनि-
षण्णमानसाभिर्निसर्गतो गुरुवचनानुरागिणी भिरनुल्बणोज्ज्वलवे-
षाभि: स्वकुलाचारकौशलशालिनी भिरलसाभिर्नितम्बभरवहने तु-
छाभिरुदरे तरलाभिचक्षुषि कुटिलाभिभ्रुवोः कलहेऽप्यनिष्ठुरभा-
षिणीभिः कुलप्रसूताभिरलंकृता वधूभिः, इतराभिरपि त्रिभुवनपता-
कायमानाभि: पादशोभयापि न्यक्कृतपस्याभिरुरुश्रियापि लघुकृ.
 
X
 
9
 
अस्तीति । वप्रः प्राकारपीठभूमि: । खातं परिखा। कलापः समूहः, भूषण
वा । चत्वरं चतुष्पथम् । भूमिकाः कक्ष्याः । अनुलवणं अनुद्धतम् तुच्छाः कृशाः ।
पादशोभा चरणकान्तिः, शोभायावतुर्थाशच । पद्मं तामरसम्, पद्मा लक्ष्मीश्च ।