This page has been fully proofread twice.

सुधाधवललोचनतरङ्गेण मदिरासुरभिनिश्वासमारुतामोदेन वदनेन्दुना निजसहोदरसमाजमिव समुदितं दर्शयन्तीम्, काभिश्चिदलसचलितश्वेतवालव्यजनाभिः काभिरपि करसंश्लिष्टयष्टिदीपिकाकिरणपटलपल्लवितदेहलावण्याभिः अन्याभिरात्तसदृशसितनेपथ्याभिरादिभूपालकीर्तिभिरिव समीपवर्तिनीभिरमराङ्गनाभिः परिवृताम्,
प्रदोषचन्द्रकलामिव विनिद्रकोकनदविनिवेशितकराम्, धीरतरवारिवासिनीमपि प्रकटितपृथुप्रतापां श्रियमपश्यत् ॥
 
अनन्यदेवतासामान्यचिह्नदर्शनेन श्रीरसावित्युपजातनिश्चयोऽपि किंचिदुत्पन्नविभीषिकाशङ्कः प्राकृतामिव स्त्रियमदर्शितसंभ्रमस्तामपृच्छत् -- 'भद्रे, का त्वम् । किमर्थं वा देवतायतनमिदमागतासि' । सा त्ववादीत् - 'राजन्, न जानासि माम् । अहं हि सकलभूपालबृन्दवन्दितपादा राजलक्ष्मीस्त्वदभिकाङ्क्षितवस्तुसंपादनार्थमागता । कथय किं ते प्रियं कर्तव्यम्' इति । पार्थिवोऽपि तदवस्थानुरूपदर्शितादरः प्रणम्य तां तदागमनजन्मना हर्षेण करणवैक्लव्येन च दरस्खलितवचनः शनैरलपत -- 'भगवति, कृतार्थोऽहम् ; यस्य मे समुपस्थितायाममुष्यामन्तिमावस्थायामुपेत्य भगवत्या प्रकाशितमिदमशेषपापप्रशमनं दिव्यमात्मीयं रूपम्, अभ्युपगता च मनीषितवस्तुसिद्धिः । देवि, मेऽभिमतम् -- अमुष्य महात्मनस्त्वत्परिग्रहाग्रेसरस्य नक्तंचरपतेः प्रयोजनवशादुपदर्शितार्थिभावस्य दातुमुत्तमाङ्गं मया परिकल्पितम् । अर्धकल्पिते चास्मिन्नक-
 
[commentary]
 
कोकनद रक्तोत्पलम्, कोकानां चक्रवाकाणां नदः आर्तध्वनिश्व, करः हस्तः किरणश्च । धीरतरं अगाधं वारि जलम्, तरवारिः खड्गश्च । प्रतापः महिमा, प्रकृष्टस्तापश्च ।