This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
सुधाधवललोचनतरङ्गेण मदिरासुरभिनिश्वासमारुतामोदेन बद-
वदनेन्दुना निजसहोदरसमाजमिव समुदितं दर्शयन्तीम्, कामिभिश्चि
दलसचलित श्वेतवालव्यजनाभि:भिः काभिरपि करसंश्लिष्टयष्टिदीपिका-
किरणपटलपल्लवितदेहलावण्याभिः अन्याभिरात्तसदृशसितनेपंध्पथ्या-
भिरादिभूपालकीर्तिभिरिव समीपवर्तिनीभिरमराङ्गनाभिः परिवृ-
ताम्,
प्रदोषचन्द्रकलामिव विनिद्रकोकनद विनिवेशितकराम्, धीर-
तरवारिवासिनीमपि प्रकटितपृथुप्रतापां श्रियमपश्यत् ॥
 
9
 
m
 
AW
 
6
 

 
अनन्यदेवतासामान्य चिह्नदर्शनेन श्रीरसावित्युपजातनिश्चयो-
ऽपि किंचिदुत्पन्नविभीषिकाशङ्क:कः प्राकृतामिव स्त्रियमदर्शितसंभ्रम-
स्तामपृच्छत् - - 'भद्रे, का त्वम् । किमर्थं वा देवतायतनमिदमा-
गतासि' । 'सा त्ववादीत् - 'राजन्, न जानासि माम् । अहं
हि सकलभूपालबृन्दवन्दितपादा राजलक्ष्मीस्त्वदभिकाङ्कित क्षितवस्तुसं-
पादनार्थमागता । कथय किं ते प्रियं कर्तव्यम्' इति । पार्थिवोऽपि
तदवस्थानुरूपदर्शितादरः प्रणम्य तां तदागमनजन्मना हर्षेण कर-
वैकुब्क्लव्येन च दरस्खलितवचन:नः शनैरलपत - - 'भगवति, कृता-
र्थोऽहम् ; यस्य मे समुपस्थिताया
ममुष्यामन्तिमावस्थायामुपेत्य भग-
वत्या प्रकाशितमिदमशेषपापप्रशमनं दिव्यमात्मीयं रूपम्, अभ्युपग-
ता च मनीषितवस्तुसिद्धि:धिः । देवि, मेऽभिमतम् -- अमुष्य महात्म-
नस्त्वत्परिग्रहाप्ग्रेसरस्य नक्तंचरपते:तेः प्रयोजनशादुपदर्शितार्थिभा-
वस्य दातुमुत्तमाङ्गं मया परिकल्पितम् । अर्धकल्पिते चास्मिन्नक-

 
[commentary]
 
कोकनद रक्तोत्पलम्, कोकानां चक्रवाकाणां नदः आर्तध्वनिश्व, करः स्तः
किरणश्च । धीरतरं अगाधं वारि जलम्, तरवारिः खङ्ड्गश्च । प्रतापः महिमा,
 
प्रकृष्टस्तापश्च ।