This page has been fully proofread twice.

स्त्यानलोहितपङ्कलग्न इव, निरायतशिरातन्तुसंयत इव, मन्दमपि पूर्वच्छेदतः परेण प्रसर्तुं न शशाक निस्त्रिंशः । किमेतदिति संजातविस्मयश्च नृपतिः स्तम्भनिश्चलाङ्गुलीगाढगृहीतत्सरुं मत्सरादिवानिच्छतो मोक्तुमाच्छिद्य दक्षिणकरादितरेण पाणिना कृपाणं
करविमुक्तमौलिबन्धनिरालम्बकंधरे च शिरसि निर्दयं व्यापारयितुमाहितप्रयत्नस्तत्कालमुल्लासितेन मूर्छागमेन विरलविलुप्तसंज्ञः, स्वप्न इवाकालजलधरध्वनिक्षुभितराजहंसीकुलकोलाहलध्वनिकलमश्रुतपूर्वममरसुन्दरीजनस्य हाहारवमशृणोत् ॥
 
तदनुसारप्रतिदृष्टिश्चाग्रतो नातिनिकटे झगिति दत्तदर्शनाम्, आक्रान्तदशदिशा शङ्खधवलेन देहप्रभाप्रवाहेण क्षीरसागरगतामिव विभाव्यमानाम्, इन्दुकरपाण्डुरत्विषि पुण्डरीके कृतावस्थानाम्, अब्जिनीखण्डसंचरणसंक्रान्तकमलधर्ममिव सुकुमारारुणं चरणद्वितयमुद्वहन्तीम्, वित्ततमेखलागुणपिनद्धमच्छधवलं दिव्यदुकूलमम्बुजवनप्रीत्या पद्मिनीनालसूत्रेणेव कारितमलघुना
जघनमण्डलेनोद्वहन्तीम्, आयतिशालिनीभिः शक्तिभिरिव वलिभिस्तिसृभिरुद्भासितेन नीतिमार्गेणेवातिसूक्ष्मदृष्टिलक्ष्येण मध्यभागेन भ्राजमानाम्, उदधिमथने सुधारसच्छटावलयमिव लग्नमानाभिलम्बं कम्बुपरिमण्डलेन कण्ठनालेन मुक्ताकलापं कलयन्तीम्, अलिकुलक्वाणमुखरया स्निग्धसान्द्रया मन्दारमञ्जर्या समाश्रितैकश्रवणाम्, शशिकलासंनिभललाटभित्तिना कौस्तुभाताम्रबिम्बाधरेण
 
[commentary]
 
स्त्यानः घनीभूतः ।
 
तदन्विति । आयतिः दैर्घ्यम्, भाविकालफलं च । लोचनतरङ्गः नेत्रप्रभापरंपरैव वीचिः ।