This page has been fully proofread once and needs a second look.

३८
 
तिलकमञ्जरीसंग्रहः ।
 
स्त्यानलोहितपक्कलङ्कलग्न इव, निरायतशिरातन्तुसंयत इव, मन्दमपि
पूर्वच्छेदतः परेण प्रसतुर्तुं न शशाक निशि:स्त्रिंशः । किमेतदिति संजा-
तविस्मय
तविस्मयश्च नृपतिः स्तम्भनिश्चलाङ्गुलीगाढगृहीतत्सरुरुं मत्सरादि-
वानिच्छतो मोक्तुमाच्छिद्य दक्षिणकरादितरेण पाणिना कृपाणं

करविमुक्तमौलिबन्धनिरालम्बकंधरे च शिरसि निर्दयं व्यापारथि -
यितुमाहितप्रयत्नस्तत्कालमुल्लासितेन मूर्छागमेन विरलविलुप्तसंज्ञः,
स्वप्न इवाकालजलरध्वनिक्षुभितराजहंसीकुलकोलाहलध्वनिकलम-
श्रुतपूर्वममरसुन्दरीजनस्य हाहारवमशृणोत् ॥
 

 
तदनुसारप्रतिदृष्टिश्चाग्रतो नातिनिकटे झगिति दत्तदर्श-
नाम्, आक्रान्तदशदिशा शङ्खधवलेन देहप्रभाप्रवाहेण क्षीरसागर-
गतामिव विभाव्यमानाम्, इन्दुकरपाण्डुरत्विषि पुण्डरीके कृताव-
स्थानाम्, अब्जिनीखण्डसंचरणसंक्रान्तकमलधर्ममिव सुकुमारा-
रुणं चरणद्वितयमुद्हन्तीम्, वित्ततमेखलागुणपिनद्धमच्छधवलं
दिव्यदुकूलमम्बुजवनप्रीत्या पद्मिनीनालसूत्रेणेव कारितमलघुना

जघनमण्डलेनोद्वहन्तीम्, आयतिशालिनीभिः शक्तिभिरिव वलि-
भिस्तिसृभिरुद्भासितेन नीतिमार्गेणेवातिसूक्ष्मदृष्टिलक्ष्येण मध्यभा-
गेन भ्राजमानाम्, उदधिमथने सुधारसच्छटावलयमिव लग्नमा-
नाभिलम्बं कम्बुपरिमण्डलेन कण्ठनालेन मुक्ताकलापं कलयन्तीम्,
अलिकुलकाक्वाणमुखरया स्निग्धसान्द्रया मन्दारमञ्जर्या समाश्रितक-
तैकश्रवणाम्, शशिकलासंनिभललाटभित्तिना कौस्तुभाताश्म्रबिम्बाधरेण
 
1
 
-
 

 
[commentary]
 
स्त्यान:नः घनीभूतः ।
 

 
तदन्विति । आयतिः दैर्ध्घ्यम्, भाविकालफलं च । लोचनतरङ्गः नेत्रप्र-
भापरंपरैव वीचिः ।