This page has been fully proofread twice.

रूपस्य रूपशोभासौभाग्यम् । भाग्यवानहम्, यस्य प्रार्थनामन्तरेण समुपस्थितमिदम् ॥'
 
इति व्याहृत्य वामकरतलवर्तिनः कपालस्य कर्णवर्तौ निर्दयावृत्तकषणप्रकीर्णवह्निस्फारविस्फुरत्स्फुलिङ्गव्राताम् उत्पातमेघलेखामिव
विमुक्तघनरुधिरबिन्दुवर्षां कालायसकर्तिकां निजघर्ष । हर्षोत्तालकृ-
ततुमुलकिलिकिलारावश्च साटोपमेत्य समुपनिन्ये सव्येतरकरेण ।
क्षोणीपतिरप्यजातसंक्षोभ:भः सधीरमुवाच -- 'क्षपाचरेन्द्र, दिव्य-
मायुधमिदं नार्हति करस्पर्शमस्मद्विधानाम् । अतस्तिष्ठतु तवैव
हस्ते । त्वत्प्रयोजनमसावेव मे निर्वर्तयिष्यति कृपाण:णः ।' इति
वदन्नेव सविधवर्तिनः कुशस्त्रस्तरस्य शिरसि तत्क्षणमेव निक्षि-
प्तमाक्षेपदूरविक्षिप्ताक्षवलयेन दक्षिणपाणिना जग्राह कृपाणम ।
म् । आबद्धपरिकरश्च कृत्वा देवतायाः प्रणामम्, कृपाणमुज्झितकृपः
स्कन्धपीठे न्यपातयत् ॥
 

 
अथ भीमकर्मावलोकनोद्भूतभीतिभिरिव स्थायिभिरपि शोक-
भयजुगुप्साप्रभृतिभिः परित्यक्तधी:धीः, विसर्पदतिबहलखङ्ड्गप्रभानुलेप-
श्यामलितविग्रहतया प्रत्येकमेकावलीमौक्तिका दर्शदृश्यमानप्रतिमाग -
तोत्तमाङ्गतया प्रणत्यनादरकुपितपार्वतीप्रसादनार्थमुपक्रान्तद्वितीय-
कण्ठच्छेद इव रावणः, तत्क्षणमधत्त रमणीयभीषणं रूपम् । अर्धाव
कृत्तकन्धरे च शिरसि, सहसैवास्य केनापि नियन्त्रित इव नाल्पमपि
चलितुमक्षमत दक्षिणो बाहुः । अतितीक्ष्णधारोऽपि कुण्ठीभूत इव,
 
[commentary]
 
इतीति । कर्णवर्तिः कर्णद्वारम् । कषणं तंतेजनम् । त्स्रस्तरः शयनम् ।

अथेति । स्थायिनः रसबीजभूताः स्थायिभावाः । एकावली एकसरो
हारः । धारा खङ्ड्गाग्रम् ।