This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
रूपस्य रूपशोभासौभाग्यम् । भाग्यवानहम्, यस्य प्रार्थनामन्तरेण
समुपस्थितमिदम् ॥
 
,
 
३७
 
'
 
इति व्याहृत्य वामकरतलवर्तिनः कपालस्य कर्णवर्तीतौ निर्दया-
वृत्तकषण प्रकीर्णबहिवह्निस्फारविस्फुरत्स्फुलिङ्गवाव्राताम् उत्पात मेघलेखामिव

विमुक्तघनरुधिरबिन्दुवर्षीषां कालायसकर्तिकां निजघर्ष । हर्षोत्तालकृ-

ततुमुलकिलिकिलारावश्च साटोपमेत्य समुपनिन्ये सव्येतरकरेण ।

क्षोणीपतिरप्यजातसंक्षोभ: सधीरमुवाच - 'क्षपाचरेन्द्र, दिव्य-

मायुधमिदं नार्हति करस्पर्शमस्मद्विधानाम् । अतस्तिष्ठतु तवैव

हस्ते । त्वत्प्रयोजनमसावेव मे निर्वर्तयिष्यति कृपाण: ।' इति

वदन्नेव सविधवर्तिनः कुशस्त्रस्तरस्य शिरसि तत्क्षणमेव निक्षि-

तमाक्षेपदूरविक्षिप्ताक्षवलयेन दक्षिणपाणिना जग्राह कृपाणम ।

आबद्धपरिकरच कृत्वा देवतायाः प्रणाम, कृपाणमुज्झितकृपः

स्कन्धपीठे न्यपातयत् ॥
 

 

 

 
अथ भीमकर्मावलोकनोद्भूतभीतिभिरिव स्थायिभिरपि शोक-

भयजुगुप्साप्रभृतिभिः परित्यक्तधी:, विसर्पदतिबहलखङ्गप्रभानुलेप-

श्यामलितविग्रहतया प्रत्येकमेकावलीमौक्तिका दर्शदृश्यमानप्रतिमाग -

तोत्तमाङ्गतया प्रणत्यनादरकुपितपार्वतीप्रसादनार्थमुपक्रान्तद्वितीय-

कण्ठच्छेद इव रावणः, तत्क्षणमधत्त रमणीयभीषणं रूपम् । अर्धाव

कृत्तकन्धरे च शिरसि, सहसैवास्य केनापि नियन्त्रित इव नाल्पमपि

चलितुमक्षमत दक्षिणो बाहुः । अतितीक्ष्णधारोऽपि कुण्ठीभूत इव,
 

 
इतीति । कर्णवर्तिः कर्णद्वारम् । कषणं तंजनम् । त्रस्तरः शयनम् ।

अथेति । स्थायिनः रसबीजभूताः स्थायिभावाः । एकावली एकसरो

हारः । धारा खङ्गाग्रम् ।