This page has been fully proofread once and needs a second look.

तिलकम अरीसंग्रहः ।
 
,
 
र्थनासु, न कृतः प्रणाम:मः प्राणसंशयेऽपि शत्रोः, तस्य भुवनत्रय-
श्लाघनीयचरितस्य नरपतेः प्रकृत्यैव पावनमतिप्रशस्तललितललाट-
लेखाक्षर मारूढच्छवि च्छत्रसदृशाकारमर्पय मे कपालकर्परं प्रत्यप्र-
ग्रमेकम् ; यदपवर्जितैर सृग्भिः पुण्यासु कृष्णचतुर्दशीषु दुर्विनीत-
क्षत्रियनरेन्द्रनिहतस्य जनयितुर्जामदग्न्यमुनिरिव मुहुर्मुहुः करोमि
तर्पणम् ॥'
 
३६
 

 
इति ब्रुवाणं च किंचिद्विहस्य पुनरुवाच नक्तंचरं नृपतिः -
- 'प्रेतनाथ, नान्यथोदितं भवता । तथ्यमेवेदम् । कृताः शतकृत्वो
मया संग्रामा:माः । हताश्च संख्यातीताः क्षत्रियक्षोणीपतयः । किं त्व-
नेकराजकार्यव्याप्ततया कदाचिदप्यकुर्वता दिव्यकार्यपर्यालोचनम,
म्, अतीन्द्रियज्ञानविकलतया स्वयममानावेदित
मजानता परेषां हृदयगत-
मर्थम्, अशृण्वता च युष्मद्विधानामत्र विषये कुतश्चिदप्यर्थित्वमु-
द्यमं च धर्मक्रियाकल्पविषयम्, अल्पमपि न कृतस्तत्कपालानां
संग्रहः । तद्यदि नातिमात्रमवसीदति पितृप्रयोजनम्, अनभ्यर्णवर्ती
वा पूर्वसूचितः पुण्यदिवसः, तत्प्रतीक्षस्व कतिचिद्दिनानि ; यावत्क-
क्वचित्तदवाप्तिर्भवति । अथ न सह्य:यः कालातिपातः, तदिदमेव मे
स्वीकुरु शिरः । केवलं विलोकय, चिरं विचारय च चेतसा । यदि
संभवन्ति कतिचिदिह पूर्वसूचिता गुणाः, प्रीयते वा चक्षुरुत्तमाङ्गलक्षणविधिविचक्षणस्य, तन्न किंचिदन्यान्वेषणेन ॥'
 
स पुनरब्रवीत्
-
कुलक्षण विधिविचक्षणस्य, तन्न किंचिदन्यान्वेषणेन ॥ '
 

 
स पुनरब्रवीत्
- 'नृपवरिष्ठ, सुष्ठु शुभलक्षणम् । सुष्ठु
-
चक्षुष्यम् । किं विलोक्यते, किं वा विचार्यतेऽस्य जात्यस्येव जात-

 
[commentary]
 
अपवर्जितैः क्षरितैः । नरेन्द्रः राजा, मन्त्रसाधकश्च ।