This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
३५
 
तवैव प्रमत्ततासौ, यज्जानतापि नीतिमार्गमादित एव त्वया नोप-
9
 
तवैव प्रमत्ततासौ
दिष्टोऽस्मभ्यमेष
 
क्रमः । किमिदानीं कुर्म:मः । प्रस्तुतमिदं कर्म । कृतश्च
निश्चलो मनसि संकल्प:पः -- यावभैन्नैष परिसमाप्त:तः कल्पः, तावद-
ल्पाप्यनुवृत्तिरुपचारो वा न कस्यचिद्दैवतस्य विवक्षितफलापेक्षया
कर्तव्योऽस्माभिः । अवधार्य चेदं धीमता न कार्य:यः प्रस्तुतेऽस्मि-
न्नस्मत्कर्मणि कार्यसिद्धिविषयो विकार:रः ; नापि कतिचिहिद्दिनानि

प्रार्थनीय:यः पूजोपचार:रः । यदि चाभ्यवहारेण प्रयोजनं पूज्यस्य,
ततः सज्जा वयं तदुपपादनाय । गृह्यतामयम्, उपयुज्यतां च
विविक्तमस्यैव देवतागृहस्य स्पृहणीयतममाश्रित्य कोणमेकम खिलोऽ-
प्येष देव्या विशेषपूजार्थमाहृतोऽद्य हृद्यानेकफलमूलोपदंशो दृष्ट-
मात्र:
मात्रः क्षुदुपबृंहणो मोदकादिप्रभूतो भक्तबलिः ॥
 

 
इत्युक्तवति भूपे भूयोऽप्यसौ सहासमवदत् -- 'नरेन्द्र, न
वयं पक्षिणः न पशवः, न मनुष्याः । कथं फलानि मूलान्यन्नं
चाहरामः । क्षपाचराः खलु वयम् । व्याघ्राणामिवास्माकमात्मभुज-
विक्रमोपक्रीतमामिषमाहारः । तस्य चिन्तय प्राप्त्युपायम् । किमनेन

कर्णोद्वेगजनकेन द्विजस्येव मदिरास्वादसौन्दर्यकथनेन भक्ष्येतरवस्तु -
तत्त्वप्रकाशनेन । यदि वा अन्येऽपि बहवः क्षुद्रसाधकाः संप्रति
खलीकर्तुमुद्यताः स्वामिनीम् ; तदीयदेहावयवेष्वेव सिद्धा तत्प्राप्तिः ।
आस्स्व तावन्निराकुल:लः । केवलं याचे किंचन । त्वया हि बहवः कृताः
संग्रामा:माः ; हताश्च संख्यातीताः क्षत्रियक्षोणिपतयः । तत्र, येन
कदाचिदपि नानुभूतो भङ्गः संगरेषु, न दर्शितं वैमुख्यमर्थिजनप्रा-

 
[commentary]
 
विकारः अन्यथाबुद्धि:धिः । उपदशः व्यञ्जन विशेषः । भक्तं अन्नम् ।

 
इतीति । खलीकर्तेतुं उपद्रोतुम् । संगर:रः युद्धम् ।