This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
३५
 
यजानतापि नीतिमार्गमादित एव त्वया नोप-
9
 
तवैव प्रमत्ततासौ
दिष्टोऽस्मभ्यमेष
 
क्रमः । किमिदानीं कुर्म: । प्रस्तुतमिदं कर्म । कृतश्च
निश्चलो मनसि संकल्प: -- यावभैष परिसमाप्त: कल्पः, तावद-
ल्पाप्यनुवृत्तिरुपचारो वा न कस्यचिदैवतस्य विवक्षितफलापेक्षया
कर्तव्योऽस्माभिः । अवधार्य चेदं धीमता न कार्य: प्रस्तुतेऽस्मि-
अस्मत्कर्मणि कार्यसिद्धिविषयो विकार: ; नापि कतिचिहिनानि
प्रार्थनीय: पूजोपचार: । यदि चाभ्यवहारेण प्रयोजनं पूज्यस्य,
ततः सज्जा वयं तदुपपादनाय । गृह्यतामयम् उपयुज्यतां च
विविक्तमस्यैव देवतागृहस्य स्पृहणीयतममाश्रित्य कोणमेकम खिलोऽ-
प्येष देव्या विशेषपूजार्थमाहृतोऽद्य हृद्यानेकफलमूलोपदंशो दृष्ट-
मात्र: क्षुदुपबृंहणो मोदकादिप्रभूतो भक्तबलिः ॥
 
इत्युक्तवति भूपे भूयोऽप्यसौ सहासमवदत् – 'नरेन्द्र, न
वयं पक्षिणः न पशवः, न मनुष्याः । कथं फलानि मूलान्यन्नं
चाहरामः । क्षपाचराः खलु वयम् । व्याघ्राणामिवास्माकमात्मभुज-
विक्रमोपक्रीतमामिषमाहारः । तस्य चिन्तय प्रात्युपायम् । किमनेन
कर्णोद्वेगजनकेन द्विजस्येव मदिरास्वादसौन्दर्यकथनेन भक्ष्येतरवस्तु -
तत्त्वप्रकाशनेन । यदि वा अन्येऽपि बहवः क्षुद्रसाधकाः संप्रति
खलीकर्तुमुद्यताः स्वामिनीम् ; तदीयदेहावयवेष्वेव सिद्धा तत्प्राप्तिः ।
आस्स्व तावन्निराकुल: । केवलं याचे किंचन । त्वया हि बहवः कृताः
संग्रामा:; हताश्च संख्यातीताः क्षत्रियक्षोणिपतयः । तत्र, येन
कदाचिदपि नानुभूतो भङ्गः संगरेषु, न दर्शितं वैमुख्यमर्थिजनप्रा-
विकारः अन्यथाबुद्धि: । उपदशः व्यञ्जन विशेषः । भक्तं अनम् ।
इतीति । खलीकर्ते उपद्रोतुम् । संगर: युद्धम् ।