This page has been fully proofread twice.

नामन्त्रयसे । मित्रीकृते हि मयि साधकानामभीष्टसिद्धिः । किमियमैश्वर्यमदनिश्चेतना वितन्यमानमतिमहान्तमपि त्वया पूजोपचारं पश्यति । दृष्ट्वा च किं प्रकृतिचञ्चला चेतस्यवधारयति । कृतावधारणापि किमेकान्ततो वीरपुरुषसाहसाक्षिप्तहृदया पक्षपातं गृह्णाति । गृहीतपक्षपातापि किमवज्ञया विपक्षीकृतेन मया कृतप्रतिबन्धा बध्नाति वरप्रदानाय बुद्धिम् । तदलमबुद्धिपूर्वकेण बुधजनहासकारिणा निरवधिक्लेशैकफलेन फल्गुनानेन सेवाप्रकारेण । यदि स्फुटमेव फलमुत्कृष्टमीप्ससि, लिप्ससे वा विघ्नविरहितं जपध्यानादिकर्म, कामयसे वा मनः प्रसादयितुमचिरेण देव्याः, तदस्मदुपचारपूर्वकमद्यप्रभृति सर्वमुपकल्पय क्रियाकलापम् । अन्यथा केशो भविष्यति तवैष सेवावेशः ॥'
 
इति वादिनस्तस्य वचनमनुवर्तमानो मेदिनीपतिर्विहस्य किंचित्सोपहासम़वदत् -- 'सर्वमुपपन्नमभिहितम् । उपदिष्टमक्लिष्टया युक्त्या । प्रबोधिता वयम् । यथा निदर्शितः सूक्ष्मदर्शिना, तथैवैष सेवामार्गः । परिग्रहजने संनिधौ सति, कोऽधिकारः प्रभूणामग्रपूजायाम् । महती मूढता, गाढमविवेकविलसितम्, अप्रतिविधेया वैधेयतेयम्, यदस्माभिः सर्वसेव्यगुणसंपदुपेतं भवन्तमपहाय प्रमादादिदोषोपहतचित्तवृत्तिभिरियमग्रत एव देवता सेवितुमुपक्रान्ता । कृतश्च पूजाविधेरकरणेन कियानप्यबहुमानः । अथ वा जन्मनः प्रभृत्यकृतपरसेवानामत्र लवमात्रोऽपि नास्माकं दोषः ।
 
[commentary]
 
णम् । मात्रादानशब्दश्च सांप्रदायिको बल्यादिषु । फल्गुः व्यर्थः । ईप्ससि आप्तुमिच्छसि । आवेशः अभिनिवेशः ।
 
इतीति । वैधेयः मूर्खः ।