This page has been fully proofread twice.

दशनमालयाप्यन्तरालप्रविष्टकुणपास्थिशकलया सकलत्रिभुवनाभ्यवहाराय सहायीकृतानन्तदन्तयेवाक्रान्तमुखकुहरम्, अस्थिनूपुरैरपि पदप्रयोगमुखरैर्भयप्रस्तुतस्तुतिभिरिव सततसेवितचरणम्, मांसेनापि खादनभीतेनेव सास्त्रेण परित्यक्तसर्वावयवम्, आजानुलम्बमानशवशिरोमालमेकं वेतालमद्राक्षीत् ॥
 
तं च क्रमानुसारिण्या दृशा आ चरणयुगलादामस्तकं प्रत्यवयवमवलोक्य किंचित्कृतस्मितो नरपतिरुवाच -- 'महात्मन्, अनेन ते प्रवृद्धेन सहसाकाशसंनिभप्रभाभारभरितककुभा निकामभीषणश्रवणेन वपुषेव भुवनत्रयत्रासकारिणा हर्षाट्टहासेन जनितमतिमहत्कुतूहलं मे । कथय किमेतदसमञ्जसं हस्यते ॥'
 
स जगाद -- 'राजन्, न किंचिदन्यत् । त्वदीयमेव चेष्टितम् । त्वया हि फलमभिलष्य किंचिदियमस्मत्स्वामिनी श्रीरनुदिवसमासेवितुमुपक्रान्ता । सेवकाश्च फलप्राप्तिकामाः प्रथममुपचारेण गृहीतवाक्यं परिग्रहलोकमावर्जयन्ति । ततस्तेन कृतपक्षपरिग्रहेण ग्राहितसंबन्धाः प्रभूणामसक्तमात्मसक्तिमुपदर्शयन्ति । एष तावज्जगति दृश्यते व्यवहारः । त्वया तु विपरीतः प्रस्तुतोऽयं सेवाविधिः । तथा हि -- स्नपनवस्त्रमाल्यानुलेपनालंकारादिभिः सततमेनां देवतामुपचरसि । यस्तु प्रणयपात्रमस्याः सर्वदा सविधवर्ती कार्यकर्ता जनोऽयम्, तमाहारमात्रादानमात्रायापि
 
[commentary]
 
कुणपाः शवाः । पदप्रयोगः चरणविन्यासः, शब्दरचना च । अस्रं अश्रु रक्तं च ।
 
तमिति । सहसाकाशेत्यत्र वपुःपक्षे आकाशेति, अट्टहासपक्षे काशेति च च्छेदः । श्रवणं श्रोत्रम्, आकर्णनं च ।
 
स इति । असक्तं अविलम्ब यथा तथा । मात्रा लेशः, अल्पं परिमा