This page has been fully proofread once and needs a second look.

तिलकम अरीसंग्रहः ।
 
"
 
दशनमालयाप्यन्तरालप्रविष्टकुणपास्थिशकलया सकलत्रिभुवनाभ्य-
वहाराय सहायीकृतानन्तदन्तयेवाक्रान्तमुखकुहरम्, अस्थिनूपुरैरपि
पदप्रयोगमुखरैर्भयप्रस्तुतस्तुतिभिरिव सततसेवितचरणम्, मांसे-
नापि खादनभीतेनेव सास्त्रेण परित्यक्तसर्वावयवम्, आजानुल-
म्बमानशवशिरोमालमेकं वेतालमद्राक्षीत् ॥
 

 
तं च क्रमानुसारिण्या दृशा आ चरणयुगलादामस्तकं प्रत्य-
वयवमवलोक्य किंचित्कृतस्मितो नरपतिरुवाच -- 'महात्मन्,
अनेन ते प्रवृद्धेन सहसाकाशसंनिभप्रभाभारभरितककुभा निका-
मभीषणश्रवणेन वपुषेव भुवनत्रयत्रासकारिणा हर्षाट्टहासेन जनि-
तमतिमहत्कुतूहलं मे । कथय किमेतद्समञ्जसं हस्यते ॥ '
 
३३
 

 
स जगाद -- 'राजन्, न किंचिदन्यत् । त्वदीयमेव
चेष्टितम् । त्वया हि फलमभिलष्य किंचिदियमस्मत्स्वामिनी श्रीर-
नुदिवसमासेवितुमुपक्रान्ता । सेवकाञ्श्च फलप्राप्तिकामाः प्रथम-
मुपचारेण गृहीतवाक्यं परिग्रहलोकमावर्जयन्ति । ततस्तेन
कृतपक्षपरिग्रहेण ग्राहितसंबन्धाः प्रभूणामसक्तमात्मसक्तिमुप-
दर्शयन्ति । एष तावज्जगति दृश्यते व्यवहारः । त्वया तु विपरीतः
प्रस्तुतोऽयं सेवाविधिः । तथा हि -- स्नपनवस्त्रमाल्यानुलेपनालंकारा-
दिभिः सततमेनां देवतामुपचरसि । यस्तु प्रणयपात्रमस्याः सर्वदा
सविधवर्ती कार्यकर्ता जनोऽयम्, तमाहारमात्रादानमात्रायापि
 
M
 

 
[commentary]
 
कुणपा:पाः शवाः । पदप्रयोगः चरणविन्यासः, शब्दरचना च । अस्रं अश्रु रक्त च ।
 
तं च ।
 
तमिति । सहसाकाशेत्यत्र वपुःपक्षे आकाशेति, अट्टहासपक्षे काशेति
च च्छेदः । श्रवणं श्रोत्रम्, आकर्णन च ।
 
नं च ।
 
स इति । असकंक्तं अविलम्ब यथा तथा । मात्रा लेशः, अल्पं परिमा
T 5