This page has been fully proofread twice.

संनिधिमभिलषन्ति ; योगिज्ञानगोचरं चात्मनो रूपमध्यक्षविषयीकुर्वन्ति ; प्रकटितसंभ्रमाश्च दृष्टिदानसंभाषणादिना बहुमानेन महिमानमारोपयन्ति । एतच्च यद्यपि अनिमित्तबन्धुना परोपकारपराधीनमानसेन महात्मना तेन दिव्यपुरुषेण स्वाङ्गभूषणीकृतमाभरणमेकं दत्तम्, तथापि त्वदीयमेतत् । अतो न मे शरीरस्पर्शमर्हति । दिव्या हि मूर्तयो भाजनं दिव्याभरणानाम् । तेन तावक एव परिवारलोके भवतु कस्यचित् ; अनुभवतु वा अदृष्टोदयान्मनुष्यलोकमागतमपि पुनस्त्रिदशलोकस्थितिसमुचितं शोभातिशयम्' इत्यभिधाय तं हाररत्नं देवतायाश्चरणयोः पुरस्तादमुञ्चत् ॥
 
अत्रान्तरे नितान्तभीषणो विशेषजनितस्फातिरास्फालिताशातटैः प्रतिशब्दकैः शब्दमयमिवाधानस्त्रिभुवनं हासध्वनिरुदलसत् । उपश्रुत्यं च तमश्रुतपूर्वमुर्वीपतिरुपजातविस्मयः पस्पर्श चेतसा कियन्तमपि हासम्, न तु स्वल्पमात्रमपि संत्रासम् । अनुज्झितस्वभावावस्थितिश्च स्थित्वा मुहूर्तमुद्भूतकौतुकस्तदनुसारेण संचारयामास तिर्यग्वलिततारकं चक्षुः ॥
 
दक्षिणेतरविभागे संनिहितमेव देवताया झागति दत्तदर्शनम्, निदर्शनमिवाशेषत्रिभुवनभीषणानाम्, अतिकृशप्रांशुविकरालकर्कशकायम्, अनतिपुराणशुक्तिकाश्रेणिसितभासा स्थूलपृथुलया नखपरम्परया प्रकाशितनिजप्रभातिमिरतिरोहितचरणयुगलाङ्गुलिविभागम्,
अक्षुद्रसरलसिरादण्डनिचितेन निश्चेतुमुच्छ्रायमूर्ध्वलोकस्य संगृहीतानेकमानरज्जुनेवोपलक्ष्यमाणेन गगनसीमोल्लङ्घिना जङ्घाद्वितयेन
 
[commentary]
 
अत्रेति । स्फातिः वृद्धिः । दक्षिणेति । उच्छ्रायः औन्नत्यम् ।