This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
संनिधिमभिलषन्ति ; योगिज्ञानगोचरं चात्मनो रूपमध्यक्षविषयी-
कुर्वन्ति ; प्रकटितसंभ्रमाश्च दृष्टिदानसंभाषणादिना बहुमानेन महि-
मानमारोपयन्ति । एतच्च यद्यपि अनिमित्तबन्धुना परोपकारपरा-
धीनमानसेन महात्मना तेन दिव्यपुरुषेण स्वाङ्गभूषणीकृतमाभरण-
मेकं दत्तम्, तथापि त्वदीयमेतत् । अतो न मे शरीरस्पर्शमर्हति ।
दिव्या हि मूर्तयो भाजनं दिव्याभरणानाम् । तेन तावक एव
परिवारलोके भवतु कस्यचित् ; अनुभवतु वा अदृष्टोदयान्मनुष्य-
लोकमागतमपि पुनस्त्रिदशलोकस्थितिसमुचितं शोभातिशयम्'
इत्यभिधाय तं हाररत्नं देवतायाश्चरणयोः पुरस्तादमुश्ञ्चत् ॥
 
३१
 

 
अत्रान्तरे नितान्तभीषणो विशेषजनितस्फातिरास्फालिता-
शात :टैः प्रतिशब्दकै:कैः शब्दमयमिवाधानस्त्रिभुवनं हासध्वनिरुदल-
सत् । उपश्रुत्यं च तमश्रुतपूर्वमुर्वीप तिरुपजातविस्मय:यः पस्पर्श चेतसा
कियन्तमपि हासम्, न तु स्वल्पमात्रमपि संतात्रासम् । अनुज्झित-
स्वभावावस्थितिश्च स्थित्वा मुहूर्त मुद्भूत कौतुकस्तदनुसारेण संचारया-
मास तिर्यग्वलिततारकं चक्षुः
 

 
दक्षिणेतरविभागे संनिहितमेव देवताया झागति दत्तदर्शनम्,
निदर्शनमिवाशेषत्रिभुवनभीषणानाम्, अतिकृशप्रांशुविकरालकर्कश
कायम्, अनतिपुराणशुक्तिका श्रेणिसितभासा स्थूलपृथुलया नखपर-
म्परया प्रकाशितनिजप्रभातिमिरतिरोहितचरणयुगलाङ्गुलिविभागम्,

अक्षुद्रसरलसिरादण्डनिचितेन निश्चेतुमुच्छ्रायमूर्ध्व
लोकस्य संगृही-
तानेक मानरज्जुनेवोपलक्ष्यमाणेन गगनसीमोल्लबिङ्घिना जवाङ्घाद्वितयेन
 

 
[commentary]
 
अत्रेति । स्फातिः वृद्धिः ।
दक्षिणेति । उच्छ्रायः औन्नत्यम् ।