This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
विरहदुःखदत्तोद्वेगा च प्रवर्तते यथाशक्ति कुशलावाप्तिसाधके
कर्मणि । एवं च तस्या अप्युपकृतं भवति । संभवन्ति च भवा-
र्णवे. विविधकर्मवशवर्तिनां जन्तूनामनेकशो जन्मान्तरजातसं-
बन्धैर्बन्धुभिः सुहृद्भिरर्यैथैश्च नानाविधैः सार्धमबाधिताः पुन-
स्ते संबन्धाः । स्मरणानि चात्यन्तविस्मयकराणि पूर्वजातेः ।
अतो नायमालापो मोहप्रलाप इति मे समर्थनीय:यः । कदर्थनीयश्च
न पुनरहं प्रार्थनाभङ्गदैन्यसंपादनेन" इत्युदीर्य कण्ठादवतार्य
किंचिदवनतेक्षणो दक्षिणकरेण हारमुपनिन्ये । नरेन्द्रोऽपि, तेन
चर्मचक्षुषामगोचरेण तस्य साक्षान्निजदिव्यरूपाविष्करणेन, तेन
स्मितोद्भेदपूर्वेण वक्षसि रचितकोमलकराञ्जलिना प्रथमाभिभाष-
णेन, तेन सुरपतिप्रशंसाप्रकाशनपुर: रःसरेण विस्तरवता स्ववृत्तान्त
कथनेन, तेन च दूरं परिहृत्य दिव्यतावलेपं स्पृहणीयेन प्रतिप्रा-
ग्राहणाय भूयो भूयः कृतेन प्रणयप्रार्थनेन दूरमावर्जितमनाः, प्रकृति-
निःस्पृहोऽपि परोपचारेष्वतिस्पृहयालुरिव सत्वरमुपसृतः प्रसार्य
करयुगलमप्ग्रतस्तं जग्राह ॥
 
३०
 
"
 

 
देवोऽप्यसौ अलक्षितगतिस्तस्मिन्नेव क्षणे झगित्यदर्शनमग-
मत् । तिरोभूते च तस्मिन्, उपजातविस्मयो नरपतिर्निरीक्ष्य
चक्षुषा निश्चलेन तं हारम्, उत्तरीया भ्वञ्चलैकदेशे बबन्ध । प्रविश्य
च शक्रावतारायतनमध्यम्, आराध्य भगवन्तमतिचिरमादिदेवम्,
आगत्य निजसदनम्, उपपाद्य भक्त्यतिशयेन श्रियः सायंतनीं
सपर्याम्, अभिमुखीभूय तन्मुखे निहितनिश्चललोचनो निषसाद ।

निजगाद च -- ' भगवति, त्वच्चरणारविन्दसेवानुभावोऽयम्, यद-
स्मादृशामपि मनुष्यमात्राणामशेषत्रिभुवन माननीया वैमानिकाः