This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
,
 
शयम् अतिस्वच्छ, गुणवन्तम् अतिशयोजवलगुणः प्राप्नोतु सह-
शवस्तुसंयोगजां प्रीतिम् । अस्य हि परित्यक्तसुरलोकवासस्य दूरी-
भूतदुग्धसागरोदर स्थितेस्त्वद्वसतिरेव स्थानम् । न हि त्र्यम्बकज-
टाकलापमन्तरिक्षं वा विहाय, क्षीणोऽपि हरिणलक्ष्मा क्षितौ
पदं बध्नाति । मयाप्यनन्ययोग्योपभोगां भव्यतामस्य भावयता,
दिव्यदर्शनममोघमिति घोषणां जनस्य किंचिश्चरितार्थी चिकीर्षता
क्षणमात्रपरिचितमात्मानमीषदनुस्मरणविषयतां नेतुभिलषता, प्रीति-
प्रगुणितस्य चात्मनस्तरलतां तिरोधातुमक्षमेण अयमुपनीयते, न
पुनरुपकाराय प्रीतये वा । सर्वस्वदानेनापि देहिनामुपकुर्वतः परेण
प्रार्थितां पृथिवीमपि तृणगणनया परित्यजतः किं तद्वस्तु; यत्प्र-
दानेन प्रीतिरुपकारो वा भविष्यति भवतः । सर्वथा दत्तोऽयं मया ।
'विपत्प्रतीकारासमर्थः क्षीणायुषोऽस्य भिषागव कथं ऋक्थमाहरामि ।
अलंकारः क्षत्रियकुलस्य याचकद्विज इव कथं प्रतिग्रहमङ्गीकरोमि '
इत्यनेक विकल्पविप्रलब्धमनसा त्वया मनस्विनां वरेण, त्रिदशनाथे-
ऽपि भगवति कदाचिद्कृतप्रणयभङ्गस्य मे न कार्य: प्रथमप्रार्थना-
भङ्गः । ग्रहीतत्र्यो निर्विचारेण, यस्मादुपरोध
भीरुत्वा दगृह्यमाणोऽपि
भवता दूरीभूत एवैष मे स्वर्गच्युतस्य । गृहीतस्तु कदाचि-
न्मनुष्यलोके लब्धजन्मनः पुनरानन्दयति मे दृष्टिम् । इष्टतमदर्शनं
चैनम् अमरलोकाच्च्युता कालक्रमेण देव्यपि मे प्रियङ्कुसुन्दरी
कदाचिदालोकयति । दर्शनाभ्यासजातपूर्वजातिस्मृतिश्च स्मरति
रतिकराण्यसक्तं मया सहोपभुक्तानि स्वर्गवासक्रीडासुखानि ।
 

 
"
 
२९
 
मुक्तामयः मौष्किक निर्मितः, रोगहीनश्च त्रासः भयम्, मौफिकदोषश्च । गुण:

सौशल्यादिः, रजुश्र । ऋषथं धनम् । असक्तं अविलम्बेन ।