This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
तसाम् अतिदारुणे दशापाके, कथंचिदुपजातसंगमस्य सुरपति-
प्रशंसाश्रवणदिवसादारभ्य प्रतिदिवसमभिलषितदर्शन प्राप्तेराकारद-
र्शनेनैव प्रशमितसकलहृदयोद्वेगतमसो महात्मनो न च सर्वात्मना
प्रियमकर्तुमन्तःकरणमुत्सहते मदीयम् ; मन्दायते च त्रिभुवना-
तिशायि सत्त्वमलुब्धतां च तावकीं प्रागुपश्रुतां विचिन्त्य, प्रत्याख्या-
नलाघवमुत्प्रेक्षमाणम् । अतो न शक्नोमि सर्वथैवोपचारक्रियापरा-
कु
ङ्मुखो भवितुम्, नापि यथाभिमतवस्तुप्रार्थनाविषयेणाभ्यर्थनेन
कदर्थयितुम् । केवलमवलम्ब्य मध्यमं पन्थानमुपरचयामि तेऽञ्ज-
लिम् । अनुगृहाणेमां मनः परितोषाय मे, नृपचन्द्र चन्द्रातपाभि-
धानं प्रधानमखिलानामपि स्वर्गभूषणानामासत्तिमात्रेणापि कृत-
सकलदुरितापहारं हारम् । एष किल क्षीरोदेन परिणतामलकी-
फलस्थूलनिस्तलानि मुक्ताफलान्यादाय कौतुकेन स्वयं प्ग्रथितः ;
कृतश्च स्वयंवरोत्सवानन्तरमसुरारिमन्दिरमाश्रयन्त्याः श्रियो मन्यु -
गद्गदकण्ठेन कण्ठकाण्डमण्डनम् । उपनीतश्च देव्यापि कमलया
जन्मनि कुमारजयन्तस्य ज्येष्ठजायेति पुलोमदुहितुः । तयापि कृत्वा-
तिदीर्घकालमात्मनो मण्डनम्, अर्पितः सखीप्रेमहृतहृदयया मत्प्रि-
याया:
यायाः प्रियङ्गुसुन्दर्याः कण्ठदेशे । अद्य तु क्कावापि धर्म्ये कर्मणि
नियुज्य ताम्, आगच्छता मया विरहविनोदार्थमारोप्य कण्ठे,

सुहृद्दर्शनोत्कण्ठितेनानीतः । तदेष संप्रति स्वभावधवलरुचिः
कालच्छायाकबलितमरुच्येव मोक्तुकामो माम्, अवाप्य कथ-
मपि पुण्यपरिणत्या प्राध्ङ्मया संयोजितं त्वां मुक्तामयवपुषम्
अशेषतो मुक्तामयः, त्रासविरहितम् अपेतनासः, स्वच्छा-
"
 

 
[commentary]
 
निस्तलानि वर्तुलानि । कालच्छाया कृष्णा कान्तिः, यमच्छाया च ।
 
२८