This page has been fully proofread twice.

अवधार्य चैतदधिकोपजातभक्तिः, 'आसतामिहैव मुहूर्तमेकं भवन्तः' इति निवर्त्य पृष्ठानुपातिनः सुरपदातीन्, अतिमात्रमुत्सुको गन्तुमङ्गमात्रेणैवागतः । दृष्टश्चैष भगवानशेषकल्मषक्षयहेतुरादिदेवः । इदानीं गन्ता अहमधिगतनिर्वृतिः, विलक्षणं रामणीयकेन सकलद्वीपानाम् अपारजलपूरितान्तरिक्षेण सर्वतः कृतपरिक्षेपं नन्दीश्वरोदनाम्ना नदीनाथेन, नन्दीश्वराभिधानं प्रधानद्वीपम् ॥
 
तत्र मे परममित्रम्, ममैव सदृशप्रभावर्द्धिः अतिशयेन प्रसादपात्रं वृत्रशत्रोः, अत्युदाररूपबलविभवशाली सुमाली नाम देवः, देवलोकतः कौतुकाकृष्टमनसा स्वयंप्रभाभिधानया देव्या दिव्यवनिताजनादुपश्रुतरम्यतातिशयां जिनायतनविंशतेः श्रियं द्रष्टुमानीतः, सांप्रतमतिशयितनन्दनवनेषु महापुष्करिणीनामुपान्तवर्तिषु विचित्रतरुकाननेषु कान्तासखः क्रीडासुखमनुभवति ॥
 
अस्ति च द्वीपे तत्र दीपभूता मर्त्यलोकस्य, जिनायतनयात्रासु त्रिदशलोकादुपागतानाममरमिथुनानां निवासस्थानमपरेवामरावती, परमरम्या रतिविशाला नाम तस्य नगरी । सा चाद्य प्रातरेव
कौतुकादितस्ततो विचरद्भिरनुचरैर्मदीयैः, तदीयसंनिधावपि अनाथेव उद्ध्वंसितेव प्रणष्टसकलपूर्वशोभा, भूतैरिवाधिष्ठिता, कृतान्तदूतैरिव कटाक्षिता, सर्वतो विजृम्भिताविच्छिन्नमलिनच्छाया, चिन्ताविसंस्थुलगृहस्थगीर्वाणपरिहृतसर्वनिजनिजव्यापारा, रणरणकगृहीतगृहदेवतावनदेवतासदुःखदृश्यमानतत्क्षणम्लनिलानकल्पपादपा, स्थानस्थानपूज्यमानस्विन्नसिद्धायतनदेवताप्रतिमा, प्रतिमन्दिरमाकर्ण्यमा-
 
[commentary]
 
अस्तीति । रणरणकः उत्कण्ठा, चित्तावेग इति यावत् ।