2024-01-21 05:41:06 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  तिलकम जरीसंग्रहः ।
  
  
  
   
  
  
  
  अवधार्य चैतदधिकोपजातभक्ति:तिः, 'आसतामिहैव मुहूर्तमेकं भवन्तः
  
  
  
  ' इति निवर्त्य पृष्ठानुपातिनः सुरपदातीन्, अतिमात्रमुत्सुको गन्तु-
  
  
  
  मङ्गमात्रेणैवागतः । दृष्टश्चैष भगवानशेषकल्मषक्षयहेतुरादिदेवः ।
  
  
  
   इदानीं गन्ता अहमधिगत निर्वृतिः, विलक्षणं रामणीयकेन सकलद्वी-
  
  
  
  पानाम् अपारजलपूरितान्तरिक्षेण सर्वतः कृतपरिक्षेपं नन्दीश्वरो-
  
  
  
  दनाम्ना नदीनाथेन, नन्दीश्वराभिधानं प्रधानद्वीपमम् ॥
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  २६
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  तत्र मे परममित्रम्, ममैव सदृशप्रभावर्द्धि:धिः अतिशयेन
  
  
  
   प्रसादपात्रं वृत्रशत्रोः, अत्युदाररूपबलविभवशाली सुमाली नाम
  
  
  
   देव:वः, देवलोकत:तः कौतुकाकृष्टमनसा स्वयंप्रभाभिधानया देव्या
  
  
  
   दिव्यवनिताजनादुपश्रुतरम्यतातिशयां जिनायतनविंशतेः श्रियं
  
  
  
   द्रष्टुमानीतः, सांप्रतमतिशयितनन्दनवनेषु महापुष्करिणीनामुपान्तव-
  
  
  
  र्तिषु विचित्रतरुकाननेषु कान्तासखः क्रीडासुखमनुभवति ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  अस्ति च द्वीपे तत्र दीपभूता मर्त्यलोकस्य, जिनायतनयात्रा सु
  
  
  
   त्रिदशलोकादुपागतानाममरमिथुनानां निवासस्थानमपरेवामरावती,
  
  
  
   परमरम्या रतिविशाला नाम तस्य नगरी । सा चाद्य प्रातरेव
  
  
  
  
  
  
  
  कौतुकादितस्ततो विचरद्भिरनुचरैर्मदीयैः, तदीयसंनिधावपि अना-
  
  
  
  थेव उद्धुंध्वंसितेव प्रणष्टसकलपूर्वशोभा, भूतैरिवाधिष्ठिता, कृतान्त-
  
  
  
  दूतैरिव कटाक्षिता, सर्वतो विजृम्भिताविच्छिन्नमलिनच्छाया, चिन्ता-
  
  
  
  विसंस्थुलगृहस्थगीर्वाणपरिहृत सर्वनिजनिजव्यापारा, रण
  
  
  
  रणरणकगृही-
  
  
  
  तगृहदेवतावनदेवतासदुःखदृश्यमानतत्क्षणम्लनिकल्पपादपा, स्थान-
  
  
  
  स्थान पूज्य मानस्विन्नसिद्धायतनदेवताप्रतिमा, प्रतिमन्दिरमाकर्ण्यमा-
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  अस्तीति । रणरणकः उत्कण्ठा, चित्तावेग इति यावत् ।