This page has been fully proofread once and needs a second look.

तिलकम जरीसंग्रहः ।
 
अवधार्य चैतदधिकोपजातभक्ति:तिः, 'आसतामिहैव मुहूर्तमेकं भवन्तः
' इति निवर्त्य पृष्ठानुपातिनः सुरपदातीन्, अतिमात्रमुत्सुको गन्तु-
मङ्गमात्रेणैवागतः । दृष्टश्चैष भगवानशेषकल्मषक्षयहेतुरादिदेवः ।
इदानीं गन्ता अहमधिगत निर्वृतिः, विलक्षणं रामणीयकेन सकलद्वी-
पानाम् अपारजलपूरितान्तरिक्षेण सर्वतः कृतपरिक्षेपं नन्दीश्वरो-
दनाम्ना नदीनाथेन, नन्दीश्वराभिधानं प्रधानद्वीपम्
 
"
 
२६
 
,
 

 
तत्र मे परममित्रम्, ममैव सदृशप्रभावर्द्धि:धिः अतिशयेन
प्रसादपात्रं वृत्रशत्रोः, अत्युदाररूपबलविभवशाली सुमाली नाम
देव:वः, देवलोकत:तः कौतुकाकृष्टमनसा स्वयंप्रभाभिधानया देव्या
दिव्यवनिताजनादुपश्रुतरम्यतातिशयां जिनायतनविंशतेः श्रियं
द्रष्टुमानीतः, सांप्रतमतिशयितनन्दनवनेषु महापुष्करिणीनामुपान्तव-
र्तिषु विचित्रतरुकाननेषु कान्तासखः क्रीडासुखमनुभवति ॥
 

 
अस्ति च द्वीपे तत्र दीपभूता मर्त्यलोकस्य, जिनायतनयात्रा सु
त्रिदशलोकादुपागतानाममरमिथुनानां निवासस्थानमपरेवामरावती,
परमरम्या रतिविशाला नाम तस्य नगरी । सा चाद्य प्रातरेव

कौतुकादितस्ततो विचरद्भिरनुचरैर्मदीयैः, तदीयसंनिधावपि अना-
थेव उद्धुंध्वंसितेव प्रणष्टसकलपूर्वशोभा, भूतैरिवाधिष्ठिता, कृतान्त-
दूतैरिव कटाक्षिता, सर्वतो विजृम्भिताविच्छिन्नमलिनच्छाया, चिन्ता-
विसंस्थुलगृहस्थगीर्वाणपरिहृत सर्वनिजनिजव्यापारा, रण
रण
रणकगृही-
तगृहदेवतावनदेवतासदुःखदृश्यमानतत्क्षणम्लनिकल्पपादपा, स्थान-
स्थान पूज्य मानस्विन्नसिद्धायतनदेवताप्रतिमा, प्रतिमन्दिरमाकर्ण्यमा-

 
[commentary]
 
अस्तीति । रणरणकः उत्कण्ठा, चित्तावेग इति यावत् ।