This page has been fully proofread twice.

क्ष्मान्तरालप्रविष्टपटुविलेपनामोदमुषितनिद्रैर्निर्दयचरणप्रणोददलितदलपुटैरपहायापहाय कमलगर्भशयनानि धावद्भिरुद्यानदीर्घिकामधुकरकुलैः कृततुमुलकोलाहलम्, किंचिदारूढम्लानिना पारिजातकुसुमशेखरेण विराजमानम्, जवागमनखेदादनवरतमुद्वमन्तं श्वासपवनान्, एकं वैमानिकमपश्यत् ॥
 
आलोकनमात्रेणैव तं प्रति उपजातदिव्यतानिश्चयस्य चक्षुर्निमेषादिलिङ्गदर्शनोन्नीतस्वर्गच्यवनसमयस्य रूपसंपन्निरूपणादात्मनि श्लथीभूतचारुताभिमानग्रन्थेः पार्थिवस्याभून्मनसि -- 'अहो प्रभावः सुरलोकभूमीनाम् ; यत्र खलु संभूतानि पुण्यभागिनां शरीराण्यप्येवंविधानि भवन्ति ; यानि चरमास्वपि दशासु, तावदास्तामुपसर्पितुम्, द्रष्टुमप्यनलमनलमिव वैद्युतं पुमांसः । अस्य वपुषि प्रकामसौम्येऽपि स कोऽपि स्वभावभास्वरः स्फुरति प्रतापः, यस्मिन्नसौ प्रकृतिप्रगल्भापि भीतेव मे न चिरमाबध्नाति लक्ष्यमीक्षणद्वयी । सर्वथा कृतार्थोऽहम्, यस्य मे मर्त्यभावेऽपि प्रकटितदिव्यवपुषा दर्शनमनेन दत्तम् ।' इति विचिन्त्य, मुक्त्वा च सफलकं प्रभुताभिमानेन सार्धं कृपाणम्, आबद्धाञ्जलिः स्तोकमुपेत्य स्वागतमकरोत् ॥
 
सोऽपि तथा समुपसृत्य तं पुरस्तादवस्थितम् अतिस्तिमितप्रगल्भस्निग्धदृष्टिप्रकटितान्तःप्रीतिम् आबद्धकरसंपुटम्, अतिशयस्पृहणीयदेहावयवदर्शनानन्दनिस्पन्दविकसितेन पुनरपि प्राक्तनीं
 
[commentary]
 
आलोकनेति । उपसर्पितुमिति चिन्त्यम् । उपस्रप्तुमिति भाव्यम् । स्वार्थणिजन्तो वा । फलकः
खेटकः ।