This page has been fully proofread once and needs a second look.

२४
 
तिलकमञ्जरीसंग्रहः ।
 
क्ष्मान्तरालप्रविष्टपटुविलेपनामोद मुषितनिद्रैर्निर्यचरणप्रणोददलित.
दलपुटैरपहायापहाय कमलगर्भशयनानि धावद्भिरुद्या नदीर्घिकाम-
धुकरकुलै:लैः कृततुमुलकोलाहलम्, किंचिदारूढम्ला निना पारिजा-
तकुसुमशेखरेण विराजमानम्, जवागमनखेदादनवरतमुद्वमन्तं श्रा-
वासपवनान्, एकं वैमानिकमपश्यत् ॥
 
-
 

 
आलोकनमात्रेणैव तं प्रति उपजातदिव्यतानिश्चयस्य चक्षुर्निमेषा-
दिलिङ्गदर्शनोन्नीतस्वर्गच्यवनसमयस्य रूपसंपत्रिन्निरूपणादात्मनि श्ल-
थीभूतचारुताभिमानग्रन्थे:थेः पार्थिवस्याभून्मनसि -- 'अहो प्रभावः
सुरलोकभूमीनाम् ; यत्र खलु संभूतानि पुण्यभागिनां शरीराण्य-
प्येवंविधानि भवन्ति ; यानि चरमास्वपि दशासु, तावदास्तामुपस-
र्पितुम्, द्रष्टुमप्यनलमनलमिव वैद्युतं पुमांस:सः । अस्य वपुषि प्रका-
मसौम्येऽपि स कोऽपि स्वभावभास्वरः स्फुरति प्रतापः, यस्मिन्नसौ
प्रकृतिप्रगल्भापि भीतेव मे न चिरमाबध्नाति लक्ष्यमीक्षणद्वयी ।
सर्वथा कृतार्थोऽहम्, यस्य मे मर्त्यभावेऽपि प्रकटितदिव्यवपुषा
दर्शनमनेन दत्तम् ।' इति विचिन्त्य, मुक्त्वा च सफलकं प्रभुता-
भिमानेन सार्धं कृपाणम्, आबद्धाञ्जलिः स्तोकमुपेत्य स्वागत-
मकरोत् ॥
 

 
सोऽपि तथा समुपसृत्य तं पुरस्तादवस्थितम् अतिस्तिमित-
प्रगल्भस्निग्धदृष्टिप्रकटितान्त: तःप्रीतिम् आबद्धकरसंपुटम्, अतिशय-
स्पृहणीयदेहावयवदर्शनानन्दनिस्पन्दविकसितेन पुनरपि प्राक्तनीं
 
"
 

 
[commentary]
 
आलोकनेति । उपसर्पितुमिति चिन्त्यम् । उपस्त्रनुरप्तुमिति भाव्यम् ।
स्वार्थणिजन्तो वा । फलकः
खेटकः ।