This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
अन्तरितदर्शने च तस्मिन्रणरणकदूयमान:नः शून्य इव पा
विः स्
र्थिवः स्थित्वा मुहूर्तं हर्म्यशिखरावततार । निर्वर्तितमाध्याह्निक-
विधिश्च तत्कालकृत संनिधीनां गुरूणां बान्धवानां बुद्धिसचिवानां
च यथावृत्तं सर्वमेव मुनिवृत्तान्तमाख्यत् ; देवताराधानविषये चा-
पृच्छत् । उच्छिद्यमानभरतवंशदर्शन नित्योद्विमैग्रैश्च तैरालोच्य कार्य-
गौरवमभ्यनुज्ञातः, प्रमदवनमध्य एव संनिधावा क्रीडपर्वतस्य नाति
खर्वे
सर्वं नातिविस्तीर्णम् अतिमनोहरतया सुरलोकवासिनामप्युत्पादि-
तनिवासस्पृहं देवतागृहमकारयन् ॥
 
4
 
२१
 

 
तत्र चातिप्रशस्तेऽहनि यथायोग्यमर्चितसमस्तपूज्यवर्गः, सर्व-
प्रतिमाल क्षणोपेतां सर्वदोषनिर्मुक्तां भगवत्याः श्रियः प्रतिकृतिं यथा-
विधि प्रतिष्ठाप्य, प्रतिपन्ननैष्ठिकांकोचितक्रियो मुनिप्रदर्शितेन क्रमेण

प्रतिदिनमुपासांचक्रे ॥
 

 
तथ हि -- प्रातरेवोत्थाय प्रस्थितो गत्वा कृत्रिमाद्रिपरि-
सरसरिति !
सरसरिति गृहीतदन्तधावनो निर्वर्तितस्त्रानानजपविधि:धिः, परिधाय
तत्कालधौते दुकूलवाससी, विधाय संध्योपासनकृत्यम्, आगत्याय-
तनम्, उत्तमाङ्गघटितग्रन्थिनोत्तरीयपल्लवेन मुद्रितमुखो मुखोद्गी-
र्णमुखरवारिस्रोतोभिः कनककुम्भैः सुचिरमेनामभ्यषिञ्चन । एण-
नाभिकर्पूरकणसंतर्पितमामोदेन च स्पर्शेन्द्रियहारिणा चन्दनद्रवेण विर-
चिताङ्गरागां सादर मुत्क्षिप्तकृष्णागुरुक्षोदधूपः प्रणम्य परमया भक्त्या,
पुरस्तान्नातिदूरे समुपविष्टो मुखनिविष्टनिश्चलदृष्टिः पुष्टार्थाभिः
स्तुतिभिरतिचिरं तुष्टाव । समापितमन्त्रजपविधिश्चातिक्रान्ते किय-
त्यपि समये विनिर्गत्य देवतागृहात्, दर्शनार्थमागतमुचितस्थानस्थितं
गत्वा गुरुजनं ववन्दे । विहितमध्यंदिनावश्यक विधिश्चापराह्णसम-