This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
अन्तरितदर्शने च तस्मिन्रणरणकदूयमान: शून्य इव पा
विः स्थित्वा मुहूर्त हर्म्यशिखरावततार । निर्वर्तितमाध्याह्निक-
विधिश्च तत्कालकृत संनिधीनां गुरूणां बान्धवानां बुद्धिसचिवानां
च यथावृत्तं सर्वमेव मुनिवृत्तान्तमाख्यत; देवताराधानविषये चा-
पृच्छत् । उच्छिद्यमानभरतवंशदर्शन नित्योद्विमैश्च तैरालोच्य कार्य-
गौरवमभ्यनुज्ञातः प्रमदवनमध्य एव संनिधावा क्रीडपर्वतस्य नाति
खर्वे नातिविस्तीर्णम अतिमनोहरतया सुरलोकवासिनामप्युत्पादि-
तनिवासस्पृहं देवतागृहमकारयन् ॥
 
4
 
२१
 
तत्र चातिप्रशस्तेऽहनि यथायोग्यमर्चितसमस्तपूज्यवर्गः, सर्व-
प्रतिमाल क्षणोपेतां सर्वदोषनिर्मुक्तां भगवत्याः श्रियः प्रतिकृतिं यथा-
विधि प्रतिष्ठाप्य, प्रतिपन्ननैष्ठिकांचितक्रियो मुनिप्रदशितेन क्रमेण
प्रतिदिनमुपासांचक्रे ॥
 
तथ हि - प्रातरेवोत्थाय प्रस्थितो गत्वा कृत्रिमाद्रिपरि-
सरसरिति ! गृहीतदन्तधावनो निर्वर्तितस्त्रानजपविधि:, परिधाय
तत्कालधौते दुकूलवाससी, विधाय संध्योपासनकृत्यम, आगत्याय-
तनम्, उत्तमाङ्गघटितग्रन्थिनोत्तरीयपल्लवेन मुद्रितमुखो मुखोद्गी-
र्णमुखरवारिस्रोतोभिः कनककुम्भैः सुचिरमेनामभ्यषिञ्चन । एण-
नाभिकर्पूरकणसंतर्पितमादेन च स्पर्शेन्द्रियहारिणा चन्दनद्रवेण विर-
चिताङ्गरागां सादर मुत्क्षिप्तकृष्णागुरुक्षोदधूपः प्रणम्य परमया भक्त्या,
पुरस्तान्नातिदूरे समुपविष्टो मुखनिविष्टनिश्चलदृष्टिः पुष्टार्थाभिः
स्तुतिभिरतिचिरं तुष्टाव । समापितमन्त्रजपविधिश्चातिक्रान्ते किय-
त्यपि समये विनिर्गत्य देवतागृहान, दर्शनार्थमागतमुचितस्थानस्थितं
गत्वा गुरुजनं ववन्दे । विहितमध्यंदिनावश्यक विधिश्चापराहसम-