This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
"
 
किमिति वारं वारमेनां नियमयसि । नन्वेकवचसैव सर्वमवधारित-
मनया, प्रतिपन्नं च मनसा । करिष्यति चाद्यप्रभृति सर्वे भगव-
दादिष्टम् । असावपि बुध्यते स्वयं वा अस्मन्मुखेन वा सखीवच
नद्वारेण वा विवक्षितं वक्तुम् अभ्युपगमावेदनेन च भगवतः
प्रमोद जनयितुम आत्मनो निर्वहणानिर्वहणे च चिन्तयितुम् ।
अथ वा न किंचिदुपदिष्टेमानेन । संप्रति प्रस्थिता वनमियम ।
गतायां च तत्रास्याम् इह स्थितस्य मे निष्प्रत्यूहमुपजातं देवताराध-
नम् ।' इत्यभिधानं च पार्थिवमधिकतरमवनतानना रचितभङ्गु-
रभ्रुकुटिभूषणेन साभ्यसूयेव चक्षुषा तिर्यगैक्षत ॥
 
२०
 
"
 
मुनिरपि मनागुपजातहास: 'राजन, अतिमात्रमुत्सुकस्त्व-
मिदानीमेव वनमिमां नेतुमिच्छसि । विधेहि तावन्मन्त्रजपविधिम ।
आराधितप्रसन्नया राजलक्ष्म्या वितीर्णम आप्नोतु पुत्रवरमियम ।
आसादयतु तत्प्रभावेण भुवनत्रयख्यात महसमात्मजम् । ततो धृता-
धिज्यधनुषि भुवनभारधारणक्षमे तत्र निक्षिप्य निजराज्यसंपदं
समर्प्य प्रजा: प्रस्थितेन स्वस्थमनसा त्वयैव सहिता गमिष्यति
पश्चिमे वयसि वनम् । अस्माकमप्येतदर्थ एवायमारम्भः । अन्यथा
गृहस्थकार्येषु सर्वारम्भनिवृत्तानां को यतीनामधिकार: ।' इत्युक्त्वा
पुनरवादीत् - 'नरेन्द्र, पुष्करद्वीपादागतेन मयापि जम्बूद्वीपव-
तिषु प्रधानतीर्थेषु संप्रति प्रयातव्यम् । अनुजानीहि माम ।' इत्य-
भिधाय संवृतवल्कलांशुको जपन शनकैराकाशगमनदायिनीं विद्याम्,
आसनादुतस्थौ । अनूस्थितयोश्च तयोरादरकृतप्रणामयोः क्रमेण
निक्षिप्य पक्षपाताईतारकं चक्षुः, ईषदुत्क्षिप्तदक्षिणकर: स्फुटाक्षरो-
चारया गिरा दत्त्वाशिषम, अन्तरिक्षमुदपतन् ॥