This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
राजापि सविनयाबद्धकरसंपुट:टः श्रद्धावता हृदयेन परमनु-
गृहीतमात्मानं मन्यमानो विधानतस्तां जग्राह। संज्ञादिष्टपरिजन-
संपादितैश्च पुष्पैः फलैः पत्रैरंशुकै रत्नाभरणैश्च भूरिभिः परमया
भक्त्या रोमाश्ञ्चिततनुर्मुनिमर्चयांचकार ॥
 

 
विरते च पूजाया राजनि पुनः स्वस्थानोपविष्टे, प्रीतहृदयो
मुनि:निः पात्रकृतोपकारतया कृतार्थमात्मानं मन्यमानस्तूष्णीक एव
क्षणमात्रं स्थित्वा, किंचिद्विवलितकन्धरो भर्तुः पृष्ठभागे समुपविष्टां
विनयनिभृतवपुषं प्रहर्षनिर्भरां मदिरावतीतीं प्रसादार्द्रया दृष्टया
ट्या सुचिरमवलोक्य सस्मितमवादीत् -- 'राजपुत्रि, निवर्तितस्तावदर-
ण्यगमनादेष ते प्रणयी जनः । नियोजितश्चातिदुष्करे देवताराधन-
कर्मा
कर्मणि । मा स्म कुप्यश्चेतसि ; यदस्माभिरकृत्वा प्रश्नम्, अश्रुत्वा
प्रतिवचनम्, । अगृहीत्वानुमतिं महाभागायाः कृतास्य चेतसो निय-
न्त्रणा, निवारणा च विषयोपभोगसुखानाम् । अत्र च भवत्क-
ल्याणसंपादनासत्वरा चित्तवृत्तिरेवापराध्यति । कल्पश्चायम, यत्
म्, यत् अस्य कतिचिद्दिनानि दूरस्थितयैव कल्याणभागिन्या सर्वापि
कर्तव्या भर्तृजनोचिता प्रतिपत्ति: तिः' इत्युक्ते महर्षिणा, मदिरावती
त्रपातरलतारया दृशा अवलोक्य पत्युर्मुखमधोमुखी बभूव ।
 
,
 
,
 
,
 

 
तां च तथावस्थितां निर्वचनामधः स्रस्ताभिरलकवल्लरीभिरा-
च्छादित कपोलदर्पणां करनखशुक्तिभिरलग्नमपि विलेपनाङ्कं चर-
णोर्मिकारत्नशकलेषु पुनः पुनरुल्लिखन्तीम्, अवनतप्ग्रीवतया सम्य-
गविभाव्यमानामपि तत्कालकन्दलितापूर्वशोभाकमनीयस्य मुख-
चन्द्रस्य चारुतां रत्नकुट्टिमावलम्बिना प्रतिबिम्बेन पिशुनयन्तीं
पुन:नः पुनरवलोक्य कृतस्मितो नरपतिर्मुनिमाबभाषे -- 'भगवन्,