This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः । '
 
विषादम् । मा समुत्पादय चित्तखेदमस्या:याः सदा सुखोचिताया निज-
प्रणयिन्याः प्रतिकूलाचरणेन । मुश्ब्ञ्चारण्यगमनस्पृहाम् । गृहावस्थित
एव कुरु देवताराधनम् । अङ्गीकुरु मुनिव्रतक्रियाम् । किं च ते

दूरवर्तिनीभिरपराभिर्दुराराधाभिर्देवताभिः । इमामेव प्रकृतिसौम्यां
सततसंनिहितामुपास्स्व सकलक्षितिपालकुलदेवतां राजलक्ष्मीम् ।
इयं हृीहीक्ष्वाकुभरतभगीरथादिभूपालपराक्रमक्रीता त्वदन्वयनिसर्गप-
क्षपातिनी त्वया धार्मिकेण निगृहीतेन्द्रियवृत्तिना प्रमादपरिहारिणा

विधिवदाराध्यमाना नियमात्प्रसादं गमिष्यति ; अभिमतार्थविषयं
च वरमचिरेण वितरिष्यति । अमूं च भक्तिप्रवणेन चेतसा गृहाण
अपराजिताभिधानामशेषविद्याधरेन्द्रपूजितां विद्याम् । कुरु दिव
सस्य रात्रेश्च भागत्रयमशून्यं देवतार्चनेन । अवसाने च तस्य, जप
जप्यचरित, समाहितेन चेतसा । भक्तिमज्जनैक चिन्तामणिमिमाम-
वेहि । महाप्रभावासौ प्रयत्नवता पुरुषविशेषेण सततमाराध्यमाना,

नास्ति तत्फलम्, यन्न साधयति । फलाभिमुखीभूता च त्रिलोकी-
पते:
पतेः पुरंदरस्यापि चेतो विधेयीकरोति, किमुतापरासां देवतानाम् ।
केवलं कर्तव्येषु दृढमप्रमादिना भवितव्यम् । आलोचितव्यं
च सम्यक्प्रज्ञया प्रस्तावोचितमनुष्ठानम् । प्रज्ञोद्यमावरणिम
न्थाविव हविर्भुजः पितरौ कार्यसिद्धेः; तौ हि पुरुषव्यापारा
नुगृहीतोतौ, नास्ति तद्वस्तु, यन्न साधयतः ।' इत्यभिधाय कृतपा-
र्श्वावलोकनो विहितमन्त्रदेवतानुध्यानस्मरणविधिर्विधाय नरपतेरा-
त्मनश्च वपुषि रक्षामन्त्राक्षरमयं कवचम्, उपकर्णमूलमनुश्च्चकै रुञ्च-
च्चरिताक्षरपदस्तां विद्यां न्यवेदयत् ॥
 

 
,
 

 
[commentary]
 
इतीति । इमां अपराजितां नाम विद्याम् । असौ अपराजिता नाम विद्या ।
 
१८
 
-